SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पमूत्रे ||३३७|| दशाङ्गोक्तानां स्थूलप्राणातिपातत्रिरमणाद्यतिथिसंविभागान्तानां व्रतानां समाहारो द्वादशवतं तत् समुपेयुषी = धृतवती, तथा - धर्मधारिणी = शीलादिधर्मधारिणी, धर्मस्वनदर्शिनी = धर्मविषयकस्त्रमदर्शिनी तथा-धर्माऽऽराधनस्वकर्तव्यमानिनी-धर्माराधनमेव = धर्मसेवनमेव स्वकर्त्तव्यं मन्यत इत्येवंशीला, तथा उभयकुलोज्ज्वलकारिणी - पितृकुलपतिकुलप्रकाशकारिणी, तथा - विकथाऽपहारिणी - विकथात्यागिनी, सुकथानुरागिणी - सुकथानुरागवती, तथालब्धार्या - लब्धः=प्राप्तः स्वतः श्रर्थः श्रुतार्थो यया सा पृष्टार्था - पृष्टः अर्थः परस्परतो यया सा, गृहीतार्था - गृहीतोऽर्थः पराभिप्रायग्रहणतो यया सा, तत एव - विनिश्चितार्था - विशेषण निश्चितो = निर्णीतोऽर्थो यया सा, त एव अभिगतार्था - अभितः समन्ताद् गतः = प्राप्तोऽर्थो यया सा तथाभूता च त्रिशलाऽऽसीत् ॥ ० ४ ॥ मूलम् - तस्सि रायम्मि उरोभवा पया इव पया पालयंतम्मि सुहं सुहेण दिणाणि अइवाहयंतम्मि जणे आणंदयंतो आणिमासो आगमीअ । विसीवला बहला सस्ससंपत्ती दंसं दंसं पहरिसीअ । वावारजीविणो य सम्मं वावारपवित्ती आणंदसिंधूच्छलंततरलतरतरंगेसु निमज्जीअ । सिद्धत्थरायावि पयासत्थं कयत्थं विलोइय चंदं जलनिही विव मोदीअ ॥ सू० ४ ॥ प्राणातिपातविरमण से लगाकर अतिथिसंविभाग तक के व्रतों को धारण किया था । वह शील आदि धर्म को धारण करने वाली तथा धर्म का ही स्वप्न देखने वाली थी। धर्म की आराधना करने को ही अपना कर्त्तव्य समझती थी । पिता और पति के कुल को दीपाने वाली थी । विकथात्यागिनी और सुकथाअनुरागिणीं थी । 'लब्धार्था' - उन्होंने श्रुत का अर्थ स्वयं प्राप्त किया था, 'पृष्टार्थी' - परस्पर में इष्ट अर्थ को पूछा था, 'गृहीतार्थी ' - दूसरे के अभिप्राय को समझकर अर्थ ग्रहण किया था, अत एव - वह 'विनिश्चितार्था' - निर्णीत अर्थवाली थी, और 'अधिगतार्था' - पूरी तरह अर्थ को समझने वाली थी ॥ मु० ४ ॥ મહારાણી એ બધી ક્રિયાએ જાણતી હતી. તેમણે ‘ઉપાસક દશાંગ સૂત્ર'માં કહેલા સ્થલપ્રાણાતિપાતવિરમણથી શરૂ કરીને અતિથિસ વિભાગ સુધીના મારે વ્રતા ધારણ કર્યાં હતાં, તે શીલ આદિ ધર્મને ધારણ કરનારી તથા ધર્મનું જ સ્વપ્ન જોનાર હતી. તે ધમની આરાધના કરવાનુ જ પેાતાનું કર્તવ્ય સમજતી હતી, પિતા અને પતિના गुणने उगनारी डती. विश्यानो त्याग उरनारी अने सुभ्या प्रत्ये अनुरागवाणी डती. "लब्धार्था" तेथे पोते श्रुत सोडतो, "पृष्टाथा" अरसपरसभां ईष्ट अर्थ पूछो तो, 'गृहीतार्था" जोन बोनो अभिप्राय सभकमर्थ तो. तेथी ते "विनिश्चितार्था" निश्चित अर्थ लागुनारी हुती, मने "अधिगतार्था ' સપૂર્ણ રીતે અને સમજનારી હતી. (સૂ૦ ૪) Jain Education International For Private & Personal Use Only Savo mr good, कल्प मञ्जरी त्रिशला - राज्ञीवर्णनम् ॥३३७॥ www.jainelibrary.org.
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy