________________
श्रीकल्प
मूत्रे ॥३३१॥
मञ्जरी
टीका
१२.
मधुपः-मधु-मधं पिबतीत्यर्थे विरोधस्तदरीकर्तुं मधु-पुष्परसं पिबतीति मधुपः, सच भृङ्गः भ्रमर एव, अन्यस्तु मधपो नाऽसीत. द्विजिहः-पिशुन इत्यर्थे विरोधस्तदपनोदनाय द्वे जिह्वे यस्य स द्विजिह्वः, स च सर्प एव, अन्यस्तु पिशुनो नाऽऽसीत् । निःस्नेहः-स्नेहान-तैलात् निष्क्रान्त इति निःस्नेहः, स च प्रदीप एव, अन्यस्तु स्नेहात्-प्रेम्णो निष्क्रान्तो नाऽऽसीत् । भयस्थानं शत्रुहृदयवनमेव, अन्यत् किमपि भयस्थानं नाऽऽसीत् । मांसाशन: मांसभक्षको गृध्रः एतन्नामकपक्षी एव, अन्यः कश्चित् मांसभक्षी नासीत् ।। मू० ३॥
मूलम-तस्स रन्नो इंदाणीविव गुणखाणी तिसलाभिहाणा महिसी आसी। तीए णयणसुसमां समिक्खिऊण लज्जियं कमलं जलम्मि निमज्जीअ विव, वयणं विलोइय विह अंबरमवलंबीय विव, वाणीमहुरिमाए लज्जिो कोइलो काणणं अस्सी विव ।
सा य सदोरगमुहवत्तियं मुहे बंधिऊण तिकालं सामाइयं करेमाणी आसी, उभी कालम्मि आवस्सयं य। दीणहीणजणोवगारिणी पाइन्वञ्चधारिणी धम्मविचलियजणमणम्मि धम्मसंचारिणी सुयगुरुवकसद्धाधारिणी पियधम्मा दढधम्मा कारुण्णवम्मसंरक्खियहिययमम्मा णवतत्तपंचवीसइकिरियाविउसी बारसवयमुवेजुसी धम्मधारिणी धम्मसुमिणदंसिणी धम्माराहणसयकायव्चमाणिणी उभयकुलोज्जलकारिणी विगहावहारिणी सुकहाणुरागिणी लट्ठा पुच्छियट्ठा गहियट्ठा विणिच्छियट्ठा अहिगयट्ठा य तिसला आसी ॥ सू०३॥ नहीं था। केवल भ्रमर ही मधुप अर्थात् पुष्पों के रस को पान करने वाले थे, अन्य कोई मधुप अर्थात मद्यपान करनेवाला नहीं था। केवल सर्प ही द्विजिह अर्थात् दो जीभों वाले थे, अन्य कोई द्विजित अर्थात् चुगलखोर नहीं था। केवल दीपक ही निःस्नेह (जिनका तेल खाली हो जाय ऐसे) थे, अन्य कोई निःस्नेह अर्थात् प्रेमहीन नहीं थे। शत्रुओं के हृदय-चन ही भय के स्थान थे, अर्थात शत्रुओं के हृदय में ही भय था, अन्यत्र कहीं भय नहीं था। वहाँ गीध ही मांसभक्षी थे, अन्य कोई मांसभक्षी नहीं था ॥ ३॥ મધુ-૫ એટલે પુષ્પરસ પીનારા હતા. બીજું કઈ મધુપ એટલે કે મદ્યપાન કરનાર ન હતું, જ દ્વિ-જિહવા એટલે બે જીભવાળા હતા બીજું કઈ દ્વિજિહવ એટલે કે ચાડી ખેર ન હતું. ફકત દીપક જ નિઃસ્નેહ એટલે કે જેનું તેલ ખાલી થઈ જાય તેવા હતા, બીજું કેઈ નિસ્નેહ (પ્રેમહીન) ન હતું. શત્રુઓના હૃદય-વને જ
ભયના સ્થાને હતાં એટલે કે શત્રુઓના હદયમાં જ ભય હતો બીજે કઈ સ્થળે ભય ન હતું. ત્યાં ગીધે જ ३ मांसाहारी तामन्य १६ ५५ मांसाहारी न तु (सू० 3) Use only.
सिद्धाथराजवर्णनम्
॥३३१॥
Jain Education Letional
Eeww.jainelibrary.org.