________________
श्रीकल्प
सूत्रे ॥३२८॥
स्थिताः बालिकाः कन्याः क्रीडाशुकशिशूनपि-क्रीडार्थरक्षितशुकबालानपि, किमुत नर बालान्; महामहिमश्रीमदर्हत्स्तुति महाप्रभावश्रीमजिनेन्द्रस्तुति शिक्षयन्ति पाठयन्ति । मध्याह्ने अम्बरमणिः सूर्यः अम्बराङ्गणे आकाशे तन्नगरसुषमा क्षत्रियकुण्डग्रामनगरपरमशोभा दिदृक्षुरिव द्रष्टुमिच्छरिव विश्राम्यति-विश्रामं करोति । अघनिभुजःराज्ञः भवनोपरितनध्वजः अमरावती=तदाख्यां देवनगरी तिरस्करोतीव । मधुमज्जितमाध्वीकमधुरस्वरैः मधुस्नपितद्राक्षावन्मधुरस्वरैः गायन्त्यः नगरसीमन्तिन्यः=नगरस्त्रियः किन्नरीरपि किन्नरवीरपि अधरीकुर्वन्ति न्यूनीकुर्वन्ति-लज्जयन्ति, ततोऽपि विशिष्टगानकर्तृत्वादिति ।मु० २॥
मूलम्-तत्य दाणे धणेसो, सोरिए वासुदेवो, पयापोसी सदारतोसी सुणीइजोसी माणधणिओ कारुणिो सीलभूसणो निरत्थदसणो महंतसेवासमत्थो सिद्धत्यो णाम राया रजं काही। तम्मि भुवं सा माणे राजहंसो एव सरोगो, चन्दो एव दोसायरो, भिंगो एव महुपो, सप्पो एव विजिब्भो, पदीयो एव णिस्सिणेहो, सत्तु हिययवणमेव भयहाणं, गिद्धो एव मंसासणो । मू० २॥ प्रभावशाली श्री जिनेन्द्रदेव की स्तुतिया सिखलाती थीं। अभिप्राय यह है कि तोतों के बच्चों को भी जब अर्हत्स्तुतियाँ सिखाई जाती थीं तो मनुष्य-बच्चों का तो कहना ही क्या! वहाँ घर-घर में जैनधर्म के संस्कार व्याप्त थे और शिशुओं को भी जिनस्तुतिया सिखाई जाती थीं। मध्याह के समय सूर्य उस क्षत्रियकुंडग्राम नगरी की शोभा को देखने का इच्छुक होकर मानो ठहरा हो ऐसा प्रतीत होता था। राजा के महल पर फहराती हुई ध्वजा अमरावती नामक देवनगरी को भी तिरस्कृत करती हुई प्रतीत होती थी। मधु से सिंचित द्राक्षा के समान मधुर स्वरों से गाती हुई नागरिक महिलाएँ किन्नरियों को भी लज्जित करती थी, क्यों कि उनका गान किन्नरियों से भी विशिष्ट था ॥ सू०२॥ શ્રી જિનેન્દ્રદેવની સ્તુતિએ શીખવતી હતી. ભાવાર્થ એ છે કે જ્યારે પિપટના બચ્ચાંઓને પણ અહત ભગવાનની સ્તુતિએ શીખવાતી તે માનવ-બાળકેનું તે કહેવું જ શું! ત્યાં દરેક ઘરમાં જૈનધર્મનાં સંરકાર વ્યાપ્ત હતા અને બાળકને પણ જિનસ્તુતિઓ શીખવવામાં આવતી હતી. મધ્યાહ્નકાળે સૂર્ય તે ક્ષત્રિયકુંડગ્રામ નગરીની શોભા જોવાની ઇચ્છાથી ક્ષણવાર જાણે કે થંભી ગય હાય, એવું લાગતું. રાજાના મહેલ પર ફરકતી ધજા અમરાવતી નામની દેવનગરીને તિરસ્કૃત કરતી હોય એવું લાગતું. મધુ વડે સિંચિત દ્રાક્ષના જેવાં મધુર સ્વરેથી ગાતી નગરની, श्रीया नमाने पथ शरभावती ती, २५ मनांत निरीम ४२di vy Aave sai. ॥ सू०२॥
क्षत्रियकुण्डग्राम वर्णनम्
॥३२८॥
w.jainelibrary.org