________________
श्रीकल्पसूत्रे
॥३२६ ॥
Jain Education In
सकलशिल्पकलाभासुरैः=समस्तशिल्पविज्ञानशोभमानैः सुरैः = देवैः स्वचातुरीचुञ्चुत्वं निजचतुरताप्रसिद्धिं पर्यवसा ययितुं परिणतीकर्तुं सर्व स्वशिल्पनैपुण्यं न्यसितुं कल्पितेव = रचितेव प्रतिभास से = शोभते । तत्र तस्यां नगर्यां निकेतनेषु भवनेषु काञ्चन के तुकुम्भकिरणाः सुवर्णनिर्मितानां ध्वजानां कुम्भानां च किरणाः प्रावृषेण्यकादम्बिनीविभ्रमं= वर्षाकालिकमेघमालास्थविद्युत्सादृश्यं कलयन्ति मामुवन्ति, तमस्विन्यां = रात्रौ तरलतरतरुणकिरणः- तरलतराः = अतिशयप्रसरणशीलाः तरुणा: प्रौढाः किरणा यस्य स तथाभूतः - अतिशयनिर्मल किरणयुक्तो रोहिणीरमणः = रोहिणीपतिश्चन्द्रः, चन्द्रकान्तमणिगणशकलकल्पितवासमासादसंक्रान्तः = चन्द्रकान्ताख्यमणिसमूहखण्ड रचिताऽऽवासप्रासादप्रतिबिम्बितः सन् कस्तूरीपूरपूरितनिरावरणराजतभाजनविभ्रमं= कस्तूरीसम्भृतावरणरहितरजतपात्रसाम्यं भजते = लभते । अथ नगर्याः प्राकारादिकं वर्णयति - काञ्चनखण्डरचितः = स्वर्णेष्टकानिर्मितः सुन्दराकारः = सुन्दराकृतिकः तस्या नगर्याः प्राकारः, स्वकीयानल्पशिल्पकला कौशल दिदर्शयिषया = निजमहाशिल्पकला नैपुण्यप्रदर्शनेच्छया देवशिल्पिनगरी के संबंध में उत्प्रेक्षा करते हैं- समस्त शिल्पविज्ञान से शोभायमान देवोंने अपने चातुर्य को परिणत करने के लिए - अंकित करने के लिए उस नगरी का निर्माण किया हो ऐसा प्रतीत होता था । उस नगरी के भवनों पर स्वर्ण की बनी हुई ध्वजाओं और कलशों की किरणें ऐसी चमकती थीं, मानो वर्षा काल के मेघों में बिजली चमक रही हो । रात्रि में अत्यन्त फैलने वाली प्रौढ़ किरणों से युक्त चन्द्रमा जब चन्द्रकान्त मणियों के समूह के खंडों से बने हुए प्रासादों पर प्रतिविम्बित होता था तो ऐसा जान पड़ता था कि मानो कस्तूरी - भरा और खुला रक्खा चांदी का पात्र हो ।
नगरी के कोट आदि का वर्णन करते हैं-सोने की ईंटों का बना हुआ तथा सुन्दर आकार वाला उस नगरी का कोट ऐसा प्रतीत होता था जैसे अपनी शिल्प-कला की अत्यन्त निपुणता को प्रदर्शित વડે શાભાયમાન દેવાએ પોતાની ચતુરાઇને અંકિત કરવાને માટે તે નગરીનું નિર્માણ કર્યું... હાય, એવુ લાગતુ હતું, એ નગરીના ભવનેા પર સાનાની બનાવેલી ધજાઓના અને કળશેાના કિરણા એવા ચળકતા હતા કે જાણે વર્ષાકાળના વાદળામાં વિજળી ચમકતી હોય !રાત્રેઘણા જ વ્યાપ્ત પ્રૌઢ કિરણાથી યુકત ચન્દ્રમા જ્યારે ચન્દ્રકાન્ત મણુિઓના સમૂહના ખડાથી બનેલાં પ્રાસાદો પર પ્રતિબિંબિત થતા ત્યારે કસ્તૂરીથી ભરેલ અને ખુલ્લુ' રાખેલ ચાંદીનુ પાત્ર હોય એવા ते सागतो.
હવે તે નગરીના કાટ વગેરેનુ નગરીને કોટ એવા લાગતા કે જાણે
વર્ષોંન પેાતાની
કરે છે–સાનાની ઈટો વડે બનાવેલા તથા સુંદર આકારવાળા તે શિલ્પકળાની અત્યંત નિપુણતાને મતાવવાની ઇચ્છાથી કાઇ દેવ
For Private & Personal Use Only
कल्प
मञ्जरी
टीका
क्षत्रियकुण्डग्रामवर्णनम्
॥३२६||
www.jainelibrary.org