________________
श्री कल्पमूत्रे ॥३२३||
Jain Education Internal
सर्वत्र उर्वरैव = सर्वसस्यमृद्धवास्ति, जलदो मेघथ समये एव जलदत्वं = जलदान कारकत्वं सत्यापयति सत्यं करोति - उचित समय एव मेघो वर्षति नान्यदेति भावः । सू० १ ॥
मूलम् - तत्थ णगरीगरीयसी लच्छीलीलालयायमाणा खत्तियकुंड गामाभिदाणा सयलसिप्पकलाभासुरेहिं सुरेहिं सयचाउरीचुंचुतं पज्जवसाएउं कप्पिया इव पडिभासइ । तत्थ निकेयणेसु कंचनकेउकुंभकिरणा पावरिसेण्णकार्यबिणी सोयामणीविग्भमं कलयंति । तमस्सिणीए तरलतरतरुण किरणो रोहिणीरमणो चंदकं तमणिगणसयलकप्पियवासपासायसंकंतो कत्थूरीपूरपूरियणिरावरणराययभायणविन्भमं भयइ । कंचण खंडरइओ सुंदरागारो पागारो सगीयाणप्पसिप्प कला कोसलदिदंसइसाए देवसिप्पिकप्पियो भाइ । उभयओ पडिर्विवियरयणसोवाणमऊहिं तडागासलिलं निबद्धसेउन्न आभाइ, णिसि दिवा य पागारो राययकंचणेहिं कविसीसगेहिं ससिभाणुभासुरपडिबेहिं सुमेरू व राय । वाससयणे अनलनिहियधूमगंधाहिवासिओ पवणो खेयरंगणंगसंगओ खेयरीणवि मणो अमंदमानंदयइ । ए गायपत्तायमाण- आरहयधम्मे तत्थ नगरे हम्मेठिया बालिया कीलासुगसिसुणोऽवि महामहिमसिरिमंरिहंतथु सिक्खावेंति । मज्झहे अंबरमणी अंबरंगणे तन्नगरमुसमां दिदिक्खू व विसम्म | अवणिभुओ भवणोवरियणज्झओ अमरावई तिरकरेt विव । महुमज्जियमाहीगमहुरस्सरेहिं गायंतीओं णगरसीमं - तिणीओ किनरी अवि अहरीकुव्वंति ।। सू० २ ॥
छाया - तत्र नगरीगरीयसी लक्ष्मीलीलाऽऽलयायमाना क्षत्रियकुण्डग्रामाभिधाना सकलशिल्पकलाभासुरैः मेघ उचित समय पर ही अपनी जलदता अर्थात् जल देने के गुण की सचाई प्रमाणित करते थे । अभिप्राय यह है कि वहाँ समय पर वर्षा होती थी, न अकाल में वर्षा होती और न काल में अवर्षा होती थी ॥ सू० १ ॥
मूलका अर्थ — 'तस्थ' इत्यादि । वहाँ पूर्व दिशामें नगरियों में श्रेष्ठ तथा लक्ष्मी की लीलास्थली सी क्षत्रियकुण्डग्राम नामकी नगरी थी। वह ऐसी प्रतीत होती थी जैसे सकल शिल्पकला से सम्पन्न નદીના વહેણા ચાલી રહ્યાં છે. જેથી ઘણી રીતે સમૃદ્ધિવાન બનેલા છે. નદીઓના પેટાલમાં ખનિજ પદાર્થો ઢટાએલાં હોવાથી કિંમતી ખાણા નજરે પડે છે. (સ્૦ ૧)
મૂળના અ`તથ' ઇત્યાદિ. ત્યાં પૂર્વ દિશામાં નગરીઓમાં શ્રેષ્ઠ તથા લક્ષ્મીની લીલાસ્થળી જેવી ક્ષત્રિયકુંડગ્રામ નામની નગરી હતી. સઘળી શિલ્પકળામાં નિષ્ણાત દેવાએ પાતાની ચતુરાઇ બતાવવાને માટે જ બનાવી
For Private & Personal Use Only
कल्प
मञ्जरी
टीका
क्षत्रियकुण्डग्रामवर्णनम्
॥३२३॥
www.jainelibrary.org.