________________
श्रीकल्प
कल्पमञ्जरी
॥३२१॥
टीका
ME विभक्तं यदेकं योजनं तस्य ये सार्दाः पञ्चदशभागास्तेऽधिका यत्र तादृशैः पञ्चाशता योजनैः सहितानि यानि त्रिशत
योजनानि तान्युत्तराणि अधिकानि यत्र तादृशानि पञ्चसहस्रयोजनानि तत्पमितो बाहाऽऽयामोम्बाहदैध्ये यस्य तादृशस्य, संवत्र सर्वेष्ववयवेषु-मूलमध्यशिखरेषु तुल्यविस्तारस्य-समानविस्तारस्य पुनर्गगनमण्डलोल्लिखितरत्नमयैकादशकटोपशोभितस्य आकाशमण्डलचुम्बिरत्नमयैकादशशिखरराजितस्य, पुनः-तपनीयमयतलविविधमणिकनकमण्डिततटदशयोजनावगाहपूर्वपश्चिमयोजनसहस्रायामदक्षिणोत्तरपञ्चशतयोजनविस्तृतपद्महूदोपशोभितशिरोमध्यभागस्य-तपनीयमयं स्वर्णमयं तलं यस्य स चासौ विविधमणिकनकमण्डिततट:-विविधमणिकनकमण्डितं नानाप्रकारकमणिस्वर्णशोभितं तटं यस्य स चासौ दशयोजनावगाढा-दशयोजनपमितपृथिव्यन्तर्गतश्चासौ पूर्वपश्चिमयोजनसहस्रायाम: पूर्वपश्चिम दिशोयॊजनसहस्रप्रमाणदीर्घश्चासौ दक्षिणोत्तरपञ्चशतयोजनविस्तृतः दक्षिणोत्तरदिशोः पञ्चशतयोजनप्रमाणविस्तारवांश्चासौ पाहदश्चेति तथाभूतेन तेनोपशोभितः शिरोमध्यभाग: शिखरमध्यभागो यस्य तस्य, पुनर्हेममयस्य-सुवर्णमयस्य चीनपट्टवर्णस्य चीनदेशीयवस्ववदीपद्रक्ततोपेतपीतवर्णस्य, पुनः कल्पपादपश्रेणिरमणीयपूर्वापरपर्यन्तैः - कल्पपादप - श्रेण्या कल्पवृक्षङ्क्तया रमणीयाः शोभना ये पूर्वापरपर्यन्तभागास्तैः कृत्वा लवणजलधिजलसंस्पर्शवतः-लवणजलधिः= लंबी बाहुवाला है। मूल में, मध्य में और ऊपर समान विस्तार वाला है। आकाश के तल को स्पर्श करने वाले रत्नमय ग्यारह कूटो-शिखरों से शोभायमान है। स्वर्णमय तलवाले तथा नाना प्रकार की मणियों और स्वर्ण से सुशोभित तटवाले, पृथिवी में दस योजन की अवगाहना वाले, पूर्व-पश्चिम में एक हजार योजन लम्बे, दक्षिण-उत्तर में पांच सौ योजन चौडे पद्मनामक हुद से उस पर्वत के ऊपर का मध्य भाग शोभित है। वह पर्वत सुवर्णमय है और चीनदेशीय वस्त्र (चीनी रेशम) के समान हल्के पीले रंग का है। कल्पवृक्षों की पंक्तियों से सुहावने प्रतीत होनेवाले उसके पूर्व और पश्चिम के अन्तिम भाग लवण समुद्र के जल को स्पर्श करते हैं। અને ઉપરમાં સમાન વિસ્તારવાળો છે. આકાશને સ્પર્શ કરવાવાળા રન્નમય અગીયાર કુટ-શિખરેથી શોભાયમાન છે. તે પહાડની ઉપર સેનાના તળીયાવાળે, અને નાના પ્રકારની મણિઓ અને સુવર્ણોથી સુશોભિત કટવાળો પૃથ્વીમાં દશ યોજનની અવગાહનાવાળ, પૂર્વ-પશ્ચિમમાં એક હજાર યોજન લાંબો, દક્ષિણ-ઉત્તર પાંચસૌ જન ચેડા એ પક્રમ” નામને હદ છે. તેનાથી તે પહાડના ઉપરનો વચલો ભાગ ઘણે શેભાયમાન છે. તે પહાડ સુવર્ણમય છે અને ચીની રેશમની માફક હલકા પીળા રંગવાળે છે, કલ્પવૃક્ષની કતારાથી ભિત એવા તેના પૂર્વ-પશ્ચિમના
चुल्लुहिम
वर्णनम्.
मार
॥३२१॥
Jain Education Internal
नाम
Easow.jainelibrary.org.