SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ श्री कल्प मृत्रे ||३२०|| Jain Education वर्तात्, द्वीपे - द्वाभ्यां प्रकाराभ्यां = स्थित्याहारादिहेतुभ्यां प्राणिनः पाति = रक्षतीति द्वीपः तस्मिन् पृषोदरादित्वात् सिद्धिः । क्षुल्ल हिमवतो दक्षिणदिशि पूर्वाभिधानो देशोऽस्तीत्यग्रेण सम्बन्धः । तत्र क्षुल्लहिमवन्तं विशेषयति-' भरहे' स्यादिना, भरतहैमवत क्षेत्रसीमाकारकस्य = भरतहैमवताख्ययोः क्षेत्रयोः सीमा = मर्यादा तस्याः कारकस्य, पुनः कथंभूतस्य ? भूनिमग्नपञ्चविंशतियोजनस्य भुवि निमग्नानि अन्तः स्थितानि पञ्चविंशतिर्योजनानि = तत्प्रमितमङ्गं यस्य तथाभूतस्य, पुनर्योजनशतोच्छ्रितस्य = शतयोजनपरिमितोश्ञ्चस्य, पुनरेकोनविंशतिभागविभक्तैकयोजनद्वादशभागाधिकद्विपञ्चाशद्योजनोत्तरैकसहस्रयोजनविष्कम्भस्य - एकोनविंशत्या भागैर्विभक्तं यदेकं योजनं तस्य ये द्वादशभागास्तेऽधिका येषु तादृशानि यानि द्विपञ्चाशद्योजनानि तान्युत्तराण्यधिकानि येषु तादृशानि सहस्रयोजनानि तत्परिमितो विष्कम्भो= विस्तारो यस्य तथाभूतस्य पुन: पौरस्त्यपाश्चात्येन = पूर्वपश्चिमभागेन एकोनविंशतिभागविभक्तैक योजनसार्द्धपञ्चदश भागाधिकपञ्चाशत्सहित त्रिशतयोजनोत्तरपञ्चसहस्राऽऽयामवाहस्य एकोनविंशत्या भागेदो प्रकारों से प्राणियों की जो रक्षा करे वह द्वीप कहलाता है। प्रथम तो रहने को आश्रय देता है और दूसरे आहार भोजन आदि की सामग्री देता है । चुल्ल - हिमवान् पर्वत से दक्षिण दिशा में पूर्व नामक देश है, ऐसा आगे के पाठ के साथ संबंध जोड़ लेना चाहिए। पहले चुल्ल- हिमवान् पर्वत का परिचय दिया जाता है वा पर्व भरत और हैमवत क्षेत्र की मर्यादा करनेवाला है। वह फिर कैसा है ? पृथ्वी के भीतर पच्चीस योजन गहरा है, अर्थात् २५ पच्चीस योजन की उसकी गहराई है। वह सौ योजन ऊँचा है। एक हजार बावन योजन तथा एक योजन के उन्नीसिये बारह भाग १०५२- १२ चौडा है। पूर्व–पश्चिम से पांच हजार तीन सौ पचास योजन और एक योजन के उन्नीसिये साढा पन्द्रह भाग ५३५०- १९ १५॥ પણ ઓળખાય છે. અહિંયા અસખ્યાતા દ્વીપ અને અસ ંખ્યાતા સમુદ્રો છે. આ બધા વલયાકાર છે, એટલે ચુડલી આકારે છે. દરેક દ્વીપને ફરતા એકેક સમુદ્ર છે, અનુક્રમે દ્વીપ અને સમુદ્ર એક બીજા કરતાં બમણા થતાં જાય છે. તમામ દ્વીપ અને સમુદ્રોની વચ્ચમાં ‘જબૂદ્વીપ' આવેલ છે. તમામ દ્વીપેામાં તે વધારે રમણીય છે. આ દ્વીપની અ ંદર ચુલ્લ હિમવાન નામના પર્વત છે. આ પર્યંત પીલા સેનાના છે, તે સા યેાજન 'ચા, પચ્ચીસ ચેાજન ઉ`ડા, એક હજાર ખાવન ચેાજન આર કળાના પહેાળા છે, તે પૂર્વ-પશ્ચિમથી પાંચ હજાર તીન સે પચાસ યાજન અને ઓગણીસીયા સાઢા પંદર ભાગ (૫૩૫૦/૧૫/૧૯) લાંબી બાજુવાળા છે. મૂલમાં મધ્યમાં कल्पमञ्जरी टीका चुल्ल हिमवद्वर्णनम् ॥३२०॥ ww.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy