SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प ॥३०९॥ टीका स नन्दमुनिःकालं कृत्वा यत्र गतो, याहगैश्वर्य च तत्रानुभूतवान् , तं पविशतितमं भवं दर्शयितुमाह मूलम्-तए णं से नदमुणी छब्बीसइमे भवे पाणए कप्पे पुप्फुत्तरवडिंसए विमाणे मउडमंडियमउली कुंडलालंकियकण्णो, पलंबहारविराइयवच्छस्थलो मुत्तामालाकरंबियकंठदेसो परिहियदिव्ववत्थो सियमेहे विजविव विज्जोयमाणो निच्चलमच्छजुयलमिव लोयणजुयलं धरमाणो वीसइसागरोवमहिइयमहिड्ढियदेवत्ताए उववष्णो । कल्पतउप्पत्तिसमए कप्परुक्खाहितो पुप्फाणि परिसीम। दुंदुहीओ आहयाओ । लहुजलबिंदू पक्खिमाणो नंदणवणजाणं मञ्जरी पमणाणं परागमाक्खित्रमाणो सीयलमंदसुगंधिपवणो वहीअ । तत्थ णं सो जया सओवरिट्टियं देवदसमवणीय उवविसइ, ताहे सो अकम्हा उवणीयं विमाणं सोहमाणं देवगणं च पासइ । एवं महासमिद्धिं निरिक्खिय विम्हिओ वितकजाले पडिओ चिंतेइ-इमं सव्वं मए केण तवसंजमाइधम्मेण लद्धं पत्तं अभिसमण्णागयं-ति । तओ ओहि पउंजइ । ओहिं पउंजमाणो सयपुत्रवुत्तंतं सरइ । तेण सो मणंसि चिंतेइ-अहो ! अरिहंतधम्मस्स केरिसो पहावो अत्थि, जं तेण पहावेण एरिसा उराला दिव्वा देवरिद्धी लद्धा पत्ता अभिसमण्णागया, मम सेवगीभूया सव्वे देवा संमिलिय एत्थ आगया । एत्थंतरे ते देवा बद्धंजलिया एवमवाइंसु-हे सामी! हे जगाणंदा! हे जगमंगलकरा! तुवं जएहि, विजएहि, सुहेण चिरं चिटेहि, तुवं अम्हाणं सामी जसंसी रक्खगो य असि । महावीरस्य इमा सव्वा दिवा देविड्ढी तुम्हाणं चेव । तओ सो देवो सोहमाणे तस्सि सयविमाणे नाणाविहाई दिवाई प्राणतदेवभोगाई भुंजइ । एवं सो तत्थ वीसइसागरोवमहिइयपरमाउयं जाव भावितित्थयरत्तेण निम्मोहो होऊण का कल्पिक देवो नाम सुरलोगोचियमुहमणुभवंतो चिट्ठी ॥०३६।। का षड् विंशतिछाया- ततः खलु स नन्दमुनिः पविंशतितमे भवे प्राणते कल्पे पुष्पोत्तरावतंसके विमाने मुकुट- Hो । नन्दमुनि काल करके जहा गये और जैसा ऐश्वर्य वहाँ भोगा उस छब्बीसवें भव दिखलाने के लिये कहते हैं-'तए णं से' इत्यादि। मूल का अर्थ-नन्द मुनि काल करके छब्बीसवें भव में प्राणत नामक देवलोक में, पुष्पोत्तरावतंसक नामक विमान में महान् ऋद्धि के स्वामी देवके रूप में उत्पन्न हुए । वहाँ उनका मस्तकमा નન્દ મુનિ કાળ કરીને જ્યાં ગયા અને ત્યાં જેવું એશ્વર્ય ભગવ્યું. તે તથા તેમને છવીસમે ભવ દર્શા- ડી ॥३०९॥ ११भाटे शास्त्रा२ ४ छ-'तप से' याह. મૂળને અર્થ–નન્દ મુનિ કાળે પામીને છવ્વીસમા ભાવમાં પ્રાણુત નામનાં દેવલોકમાં, પુત્તરાવતુંસક નામના વિમાનમાં મહાન દ્ધિના સ્વામી દેવના રૂપમાં ઉત્પન્ન થયા. ત્યાં તેમનું મસ્તક મુગટથી મંડિત હતું. . Jain Education National For Private & Personal Use Only realww.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy