________________
श्रीकल्प
॥३०९॥
टीका
स नन्दमुनिःकालं कृत्वा यत्र गतो, याहगैश्वर्य च तत्रानुभूतवान् , तं पविशतितमं भवं दर्शयितुमाह
मूलम्-तए णं से नदमुणी छब्बीसइमे भवे पाणए कप्पे पुप्फुत्तरवडिंसए विमाणे मउडमंडियमउली कुंडलालंकियकण्णो, पलंबहारविराइयवच्छस्थलो मुत्तामालाकरंबियकंठदेसो परिहियदिव्ववत्थो सियमेहे विजविव विज्जोयमाणो निच्चलमच्छजुयलमिव लोयणजुयलं धरमाणो वीसइसागरोवमहिइयमहिड्ढियदेवत्ताए उववष्णो । कल्पतउप्पत्तिसमए कप्परुक्खाहितो पुप्फाणि परिसीम। दुंदुहीओ आहयाओ । लहुजलबिंदू पक्खिमाणो नंदणवणजाणं
मञ्जरी पमणाणं परागमाक्खित्रमाणो सीयलमंदसुगंधिपवणो वहीअ । तत्थ णं सो जया सओवरिट्टियं देवदसमवणीय उवविसइ, ताहे सो अकम्हा उवणीयं विमाणं सोहमाणं देवगणं च पासइ । एवं महासमिद्धिं निरिक्खिय विम्हिओ वितकजाले पडिओ चिंतेइ-इमं सव्वं मए केण तवसंजमाइधम्मेण लद्धं पत्तं अभिसमण्णागयं-ति । तओ ओहि पउंजइ । ओहिं पउंजमाणो सयपुत्रवुत्तंतं सरइ । तेण सो मणंसि चिंतेइ-अहो ! अरिहंतधम्मस्स केरिसो पहावो अत्थि, जं तेण पहावेण एरिसा उराला दिव्वा देवरिद्धी लद्धा पत्ता अभिसमण्णागया, मम सेवगीभूया सव्वे देवा संमिलिय एत्थ आगया । एत्थंतरे ते देवा बद्धंजलिया एवमवाइंसु-हे सामी! हे जगाणंदा! हे जगमंगलकरा! तुवं जएहि, विजएहि, सुहेण चिरं चिटेहि, तुवं अम्हाणं सामी जसंसी रक्खगो य असि । महावीरस्य इमा सव्वा दिवा देविड्ढी तुम्हाणं चेव । तओ सो देवो सोहमाणे तस्सि सयविमाणे नाणाविहाई दिवाई
प्राणतदेवभोगाई भुंजइ । एवं सो तत्थ वीसइसागरोवमहिइयपरमाउयं जाव भावितित्थयरत्तेण निम्मोहो होऊण का
कल्पिक
देवो नाम सुरलोगोचियमुहमणुभवंतो चिट्ठी ॥०३६।।
का षड् विंशतिछाया- ततः खलु स नन्दमुनिः पविंशतितमे भवे प्राणते कल्पे पुष्पोत्तरावतंसके विमाने मुकुट- Hो ।
नन्दमुनि काल करके जहा गये और जैसा ऐश्वर्य वहाँ भोगा उस छब्बीसवें भव दिखलाने के लिये कहते हैं-'तए णं से' इत्यादि।
मूल का अर्थ-नन्द मुनि काल करके छब्बीसवें भव में प्राणत नामक देवलोक में, पुष्पोत्तरावतंसक नामक विमान में महान् ऋद्धि के स्वामी देवके रूप में उत्पन्न हुए । वहाँ उनका मस्तकमा નન્દ મુનિ કાળ કરીને જ્યાં ગયા અને ત્યાં જેવું એશ્વર્ય ભગવ્યું. તે તથા તેમને છવીસમે ભવ દર્શા- ડી
॥३०९॥ ११भाटे शास्त्रा२ ४ छ-'तप से' याह.
મૂળને અર્થ–નન્દ મુનિ કાળે પામીને છવ્વીસમા ભાવમાં પ્રાણુત નામનાં દેવલોકમાં, પુત્તરાવતુંસક નામના વિમાનમાં મહાન દ્ધિના સ્વામી દેવના રૂપમાં ઉત્પન્ન થયા. ત્યાં તેમનું મસ્તક મુગટથી મંડિત હતું. .
Jain Education National
For Private & Personal Use Only
realww.jainelibrary.org