SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ AWA कल्पमञ्जरी टोका महावीरस्य निरन्तरमासोपवासेन निरतिचारं-निदोष श्रामण्यपर्यायं पालयित्वा मासिक्या मासप्रमाणथा संलेखनया आत्मानं जोपयित्वा पष्टिं भक्तानि अनशनेन छिचा आलोचितप्रतिक्रान्तः सन् पञ्चविंशतिशतसहस्राणि वर्षाणि पञ्चविंशति ___ लक्षवर्षाणि सर्वायुष्कं सम्पूर्णमायुः पालयित्वा कालमासे कालमकरोत। अत्रेदं बोध्यम्-अस्य नन्दमनेर्दीक्षापय श्रीकल्प एकलक्षवर्षात्मकः। समग्रोऽपि दीक्षापर्यायोऽनेन निरन्तराचरितमासक्षपणैर्यापितः। तत्र-तपस्यायाः कालः षट ॥३०८॥ षष्टयुत्तरषट्शताधिकषण्णवतिसहस्रवर्षाणि (९६६६६) अष्टौ मासा, दिवसश्चको विज्ञेयः। मासास्तु पष्टिसहस्रा धिकैकादशलक्षपरिमिताः (११६००००)। अतो मासक्षपणसंख्याऽपि तावत्येव । पारणादिवसा नवनवत्यधिकनवशतोत्तरनवनवतिसहस्रसंवलितैकादशलक्षपरिमिताः (११९९९९९) भवन्ति । एतेषां दिवसानां तु त्रयस्त्रिंशदधिकत्रिशतोत्तरत्रिसहस्रवर्षाणि (३३३३) त्रयो मासा एकोनशिदिवसाश्च भवन्तीति ॥०३५।। वर्ष की कुल आयु पूर्ण करके काल-मासमें काल किया। यहाँ यह बात ध्यान देने योग्य है कि नन्दमुनि की दीक्षापर्याय एक लाख वर्ष की थी और यह एक लाख वर्ष का सम्पूर्ण समय उन्होंने लगातार मासखमण का तप करते हुए ही व्यतीत किया था। तपस्याका समय छियानवे हजार छ सौ छियासठ वर्ष आठ महीने, एक दिन (९६६६६ वर्ष ८ मास १ दिन) होता है। इनके महीने ग्यारह लाख साठ हजार (११६००००) होते हैं अतः मासखमण भी ग्यारह लाख साठ हजार हुए। पारणा के दिन ग्यारह लाख निन्यानवे हजार नौ सौ निन्यानवे (११९९९९९) हुए। इन दिनों के-तीन हजार तीन सो तीस वर्ष, तीन महीने, उन्तीस दिन (३३३३ वर्ष ३ मास २९ दिन) होते है । मू०३५ ॥ ધારણ કરી. અનશનથી સાઠ ભક્તોનું છેદન કર્યું. આચના કરી, પ્રતિક્રમણ કર્યું. અને પચ્ચીસ લાખ વર્ષનું કુલ આયુષ્ય પૂરું કરીને કાલ-માસમાં કાળ પામ્યા. અહી આ વાત ધ્યાન દેવા લાયક છે-નન્દ મુનિની દીક્ષા પર્યાય એક લાખ વર્ષની હતી, અને તે એક લાખ, વર્ષને સંપૂર્ણ સમય તેમણે નિરન્તર મા ખમણનો તપસ્યા કરવામાં જ ગાળ્યું હતું. તપસ્યાને સમય છનું હજાર છે , છાસઠ વર્ષ, આઠ માસ અને એક દિવસને ( ૯૬૬૬૬ વર્ષ ૮ માસ એક દિવસ) હોય છે. તેનાં અગીયાર લાખ સાઠ હજાર મહિના (૧૧૬૦૦૦૦) થાય છે. તેથી મા ખમણ પણ અગીયાર લાખ સાઠ હજાર થયાં. પારણાંનાં દિવસે અગીયાર લાખ, નવાણું હજાર, નવસે નવાણું (૧૧૯૯૯) થયાં. એ દિવસેનાં ત્રણ હજાર ત્રણસે તેત્રીસ કરો Jain Education ins onal ११, भास, योगनीस हिस। (3333 4 3 भास २८ हिस) थाय छे. (सू०३५) नन्दनामकः पञ्चविंशति तमो भवः। ॥३०॥ મન H aw.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy