________________
श्रीकल्प
कल्प
मञ्जरी
॥२९॥
टीका
भयम् ८, इत्यष्टविधे ज्ञानाचारे येऽतीचारा जाताः, तान् सकलान् अतीचारान् मनोवाकायैरहं निन्दामीति । तथा-निश्शङ्किताधष्टप्रकारे-निश्शङ्कितादयः अष्टौ प्रकारा यस्य स तथा तमिस्तथोक्त-निश्शङ्कित-निष्काडिक्षतनिर्विचिकित्साऽमृदृष्टयुपबंहण-स्थिरीकरण-वात्सल्य-प्रभावनेत्यष्टविधे, तत्र-निश्शङ्कितं शङ्काराहित्यम् १, निष्काक्षितम्-काङ्कितं-काङ्क्षा-अन्यान्यदर्शनग्रहः, तदभावो निष्काङ्क्षितम्-अन्यान्यदर्शनग्रहणाकाक्षाराहित्यम् २, भी सीखना और उसका अर्थ भी सीखना। इस आठ प्रकार के ज्ञानाचार में जो अतिचार लगे हों, उन सब अतिचारों की मैं मन वचन काय से निन्दा करता हूँ।
(२) निदशंकित आदि दर्शन के प्राचारों में जो कोई भी अतिचार लगे हों उन सबका मन वचन काय से परित्याग करता हूँ।
निःशंकित आदि के भेद से दर्शनाचार के आठ भेद ये हैं
१-निश्शंकित, २-निष्कांक्षित, ३-निर्विचिकित्सा, ४ अमृढदृष्टि, ५-उपबंहण, ६-स्थिरीकरण, ७-वात्सल्य, ८-प्रभावना । इनका अर्थ इस प्रकार है--निश्शंकित-चीतराग सर्वज्ञ के वचनों में शंका न करना। २-निष्कांक्षित-अन्यान्य दर्शनों-धर्मों-पंथों को ग्रहण करने की इच्छा न करना ।३-निर्विचिकित्सा
में महावीरस्य नन्दनामकः
पश्चविंशतितमो
भवः।
(७) मय-सूत्रना भूख पाहन। अर्थ सभा ते मा 'माया' छ. (८) तमय-भूता8 अने तेना भर्थशाम ते मा भयायार' छ.
આ આઠ જ્ઞાનાચારમાં સાધુ-સાધ્વીને દેષ આવવા સંભવ છે એમ જાણી નંદ અણગારે અંતિમ સમયે તેનું આલોચન કર્યું ને પાપમાંથી મુક્ત થયાં.
(२) नि:ति मा मा शनायानी स्पष्टता आप्रभाले छे.
(१) नि:शति, (२) निsilad. (3) नायित्सा , [४] अष्ट, (५) 669, [६] स्थिरी४२६, (७) वात्सल्य, [८] अमापना. - ૧-નિઃશંકિત એટલે વીતરાગ વાણીમાં કેઈપણ પ્રકારની શંકા લાવવી ન જોઈએ. કારણ કે રાગ અને દ્વેષ તથા વિકાર અને વિકૃતિભાવનાને સર્વથા ક્ષય કર્યો છે તેને કાંઈ પણ છુપાવવાનું રહેતું નથી, તેથી જે
અને સ્થિત હોય તેજ દર્શાવે છે, માટે આવા આપ્ત પુરુષના વચન, નિઃશંકપણે માનવા જોઈએ. tional onal –નિષ્કાંક્ષિત' એટલે અન્ય દર્શન તેમજ અન્ય ધર્મના પંથેને ગ્રહણ કરવા ઈચ્છા ન કરવી તે.
॥२९१॥
Jain Education
S
eww.jainelibrary.org