________________
र
श्रीकल्प
मूत्रे
म
।।२८५||
कायमसहचरी जायते ब्रियते च, नो तेन सह कोऽप्यागच्छति गच्छति च, निजकोपनीतमेव सुखं वा दुःखं वा अनुभवति, नान्यः कोऽपि तं मुखयति दुःखयति वा १९। यथार्थविवेकतस्तु शरीरात्मनोः परस्परं गृहगृहिणोरिवात्यन्तभेदो विद्यते, एवं धनधान्यपरिजनादिपदार्थानाम् आत्मनश्च भृशं भेदः, तथापि मोहमूच्छिता मूढा जना मुधैव अनात्मभूतेषु शरीरादिषु मुह्यन्ति, नो पुनर्जानन्ति-शरीरम् अन्यत् आत्मा अन्य इति । अस्थिमेदोमांसशोणितस्नायुमूत्रपुरीषपूण नवद्वारस्रवन्मले अशुच्यागारे अस्मिन् शरीरे मतिमान् मनुष्यः कथं मुह्येत् ? अहो मोहविजृम्भितम् ! येनाक्रान्तो जनो नो विजानाति यत्-अवधौ पूर्ण भाटकभवनमिव प्रियतरमपि इदं शरीरम् अवश्यमेव त्यजनीयं भवति, यत्नशतेन लालितं पालितमपि इदं शरीरं विनश्वरमेव अस्ति। देवानां
[१९] जीव अकेला ही अपने कृत कर्मों के साथ जन्मता और मरता है। उसके साथ न कोई आता है, न जाता है। अपने कर्मों से उदय में आये सुख या दुःख का अनुभव करता है। दूसरा कोई भी उसे सुख या दुःख नहीं पहुंचा सकता।
[२०] वास्तविक-विवेक दृष्टि से देखा जाय तो शरीर और आत्मा में गृह और गृहस्वामी के समान अत्यन्त भिन्नता है। इसी प्रकार धन, धान्य, परिवार आदि भी आत्मा से अत्यन्त भिन्न हैं। फिर भी मोह से मूच्छित हुए मूढ़ पाणी वृथा ही शरीर आदि में आसक्त होते हैं। यह काया अस्थि (हड् मेद, मांस, रुधिर, स्नायु (नसे) मूत्र और मल से परिपूर्ण है। इसमें से नौ द्वारों से अशुचि पदार्थ झरते रहते हैं। ऐसे अशुचि के भंडार शरीर पर कौन मतिमान मोहित होगा ? किन्तु मोह की महिमा अपरम्पार है, जिसके वशीभूत होकर मनुष्य यह नहीं जान पाता कि अवधि पूरी होने पर भाड़े के मकान के
म महावीरस्य नन्दनामकः
पञ्चविंशतितमो
' (૧૯) જીવ એકલે આવ્યો છે અને એકલો જાય છે. સાથે પૂર્વે બાંધેલા કર્મસમૂહ લઈ જાય છે. શુભાશુભ કર્મો સિવાય, કાંઈપણ સાથે જતું નથી. પોતાના કર્મો ઉદય આવ્યે સુખદુઃખને અનુભવ સ્વયં કરે છે. બીજા કોઈ પણ સુખદુઃખના ભાગીદાર બનતાં નથી.
(૨૦) તાત્વિકદષ્ટિથી જુએ તે દીપક જેવું સાફ જણાશે કે શરીર અને આત્મા અને ભિન્ન પદાર્થો છે. ઘર અને ઘરના માલિક જેવો સબંધ તરી આવે છે. જયારે શરીર અને આત્મા ભિન્ન છે. તે ધન-ધાન્ય પરિવાર આદિ આત્માથી અત્યંત ભિન્ન છે ! આવું દીવા જેવું જાણવા છતાં, મેહને લીધે પ્રાણ શરીર વિગેરેમાં આસકત બને છે, ને મિથ્યાત્વ ભાવનાને લીધે શરીરને જ “આત્મા’ માનવા લાગે છે.
॥२८५।।
Jain Education
ational
www.jainelibrary.org.