________________
मूत्रे
कल्पमञ्जरी
टीका
अटप्पगारे चरित्तायारे जे केइ अइयारा जाया ते सव्वे मणवयकाएहि निंदामि ३। बन्झन्भंतरभेयभिन्नं दुवालसविहं तवं चरमाणस्स मज्झ जाणमाणस्स वा अजाणमाणस्स वा जो कोइ अईयारो जाओ तं मणक्यकाएहि
निंदामि ।४। धम्मायरणे केणवि पयारेण जं किंचि संतंपि वीरियं गोवियं तं वीरियायाराइयारं मणवयकाएहि श्रीकल्प
निंदामि ।५। लोहाओ वा मोहाप्रो वा सुहुमाणं वा बायराणं वा पाणीणं मए जा विराहणा कया, तं मण॥२७८॥
वयकाएहि वोसरामि ।६। हासभयकोहलोहाईसु जइ मुसाभासणं कडं तं सव्वं मणसा वयसा कायसा निदामि
७ रागाओ वा दोसाओ वा अप्पं वा बहुयं वा सचित्तं वा अचित्तं वा एगओ वा परिसागो वा जं किंच अदत्तं मए गहियं तं सव्वं वोसिरामि ।८ पुष्वं दिव्वमाणुसतेरिच्छं मेहुणं जइ मए मणमा वारणं कारणं करणकारणाणुमोयणेणं सेवियं तं सव्वं मणवयकायेहि तिविहं तिविहेणं वोसरामि ।९। लोहदोसाओ धणधन्नहिरण्णसुवण्णवत्थुदुपयचउप्पयपभिईणं अचित्ताणं वा सचित्ताणं वा जेसि केसि वत्थूणं अप्पो वा बहुओ वा पुन्वं परिग्गहो परिग्गहिओ तं सव्वं तिविहं तिविहेणं मणवयकायजोगेणं वोसिरामि ।१०। पुव्वं इत्थीपसुदासदासीधणधन्नहिरण्णसुवष्णभवणवसणाईसु ममत्तं कयं तं सव्वं वोसिरामि ।११। जिभिदियवसं गएण मए जइ रत्तीए चउबिहाणं असणपाणखाइमसाइमाणं आहारो आहरिओ तं मणवयकाएहिं निंदामि ।१२। कोहमाणमायालोहरागदोसकलहऽभक्खाणपेसुन्नपरपरिवायाइयं जं किंचि मए आयरियं तं सव्वं मणवयकाएहिं वोसिरामि ।१३। जइ मए कसायकलुसियत्तेण एगिदिया बेइंदिया तेइंदिया चउरिदिया पंचिंदिया हणिया पारिताविया उबद्दविया
ठाणाओ ठाणं संकामिया फरुसवयणेहिं उद्धंसिया. देवा वा मणुस्सा वा तिरिक्खा वा विराहिया, ते सम्बनीवे र खामेमि, खमंतु म ते सव्वे जीवा, नो अजप्पभिई एवं करिस्सामि त्ति अकरणयाए पञ्चकखामि ।१४। अज्जप्प
भिई च णं अहं सयलं छज्जीवनिकाय समाणं पासेमि । सव्वे जीवा समदंसिस्स मज्झ भायरा एव संति ।१५। रूबजोव्वणधणकणगपियजणसमागमणाई पत्रणखुद्धसिंधुतरंगा इव चंचलाणि, विज्जुन चवलाणि, कुसग्गट्ठिय
ओसविंद विव अथिराणि य संति, तत्थ को अणुरंजइ ।१६। जम्मजरामरणणाणाविहाहिवाहित्थाणं पाणीण तावकलावगिरिभेयणकुलिसं अरिहंतभासियं धम्म विणा अस्सिं अवारे असारे संसारे अन्न किंपि नालं ताणाए वा सरणाए वा हवइ ।१७ निमित्तमासाइय सयणा परयणा हवंति, परयणा य सयणा हवंति, न एत्थ जीवस्स कोवि सयणो वा परयणो वा; जइ एवं ताहे को विवेगी तत्थ
मणायपि मणं संजोएज्जा ।१८। जीवो एगल्लो एवं कम्मसहयरो जायइ मरइ य, नो तेण सह कोइ आगच्छइ Jain Education Interestinal गच्छइ य, नियकम्मोवणीयं चेव सुहं वा दुई वा अणुहवइ, न अमो कोइ तं सुहयइ दुहयइ वा ।१९। जहत्थ-
महावीरस्य नन्दनामकः
पश्चविंशतितमो भवः।
||२७८॥
Mainelibrary.org