SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमुत्रे ॥२७९॥ 眞 विवेगओ उ सरीरप्पाणं परोप्परं गिहगिहीणं विव अचंतभेओ विज्जर, एवं धणधनपरियणाइपयस्थाणं अप्पस्स यभिसं भेओ, तहवि मोहमुच्छिया मूढा जणा मुहेब अणत्तभूएस सरीराईसु मुज्झति, नो पुण जाणंति सरीरं अन्नं अप्पा अन्नोति । अत्थिमेयमंससोणियसणाउमुत्तपुरीसपुष्णे नवद्दारस्सर्वतमले असुइआगारे अस्सि सरीरे ममं मस्सो कहं मुज्झिज्जा ? अहो ! मोहविजंभियं, जेणाकतो जणो णो विजाणार, जं ओहीए पुष्णाए भाड गभवमित्र पियतरंपि इमं सरीरं अवस्समेव चयणिज्जं हवइ, जयणसएण लालियं पालियंपि इमं शरीरं विणस्सरमेव अस्थि । देवाणं पलिओवमसागरोवमहिइयं सरीरं होई, तंपि एगदिवसे चयणिज्जमेव हवइ, ताहे अम्हारिसाणं सरीरस्म का गणणा ? एयारिसे खणियहिए सरीरे को मइमं मुज्झिज्जा ? अओ धीरपुरिसेण सरीरं एवं चणिज्जं जेण पुणो सरीरं नो भवेज्जा, एवं मरियन्त्रं जेण पुणो मरणं न भवेज्जा | २० | दयासायरा विस्सभायरा भगवंतो अरिहंता मे सरणमत्थु १| असरीरा जीवघा सिद्धा भगवंतो मे सरणमत्थु २| निकारणं जगजीवजोणीजायर क्खणकज्जसाहवो साहवो मे सरणमत्थु ३ | मुकरागदोसो केवलिपन्नत्तो धम्मो मे सरणमत्थु ४ । एयाणि चत्तारि सरणाणि दुक्खहरणाणि मोक्खकारणाणि मज्झ होतु । अभि मम माया जिणवाणी, पिया निग्गंथो गुरू, देवो जिणदेवो, धम्मो अरिहंतभासिओ, सोयरिया साहुणो. बंधवा साहम्मिया संति, ते विणा अन्ने सव्वेवि अस्सि जगम्मि जालतुल्ला । इमाए चउवीसीए ओइण्णे उसभाई तित्थयरे, भर हेरवयमहाविदेहखित्तसंभवे जिणे य अहं वंदामि नम॑सामि कल्लाणं मंगलं देवयं चेइयं पज्जुवासामि । जणसंकष्पकप्पतरू तित्थयरनमुक्कारो सयलसत्थसारो संसारीणं पाणीणं बोहिलाहद्वं संसारच्छेयण च हवइ १, झाणानलदड्ढभवपरंपरासंजायकम्मिधणे भगवंते सिद्धे नम॑सामि २, भवभयच्छेयणसययतत्परतेण धरियपत्रयणे पंचविहायारपालणसमत्थे आयरिए नम॑सामि ३, समस्सियसमत्थसुए सुयज्झावए उवज्झाए नम॑सामि ४, सवइनासियभवलक्खे सत्तावीससाहुगुणविसारए अट्ठारससहस्ससीलंगरहधारए साहू नम॑सामि ५। एसो पंचनमुकारो जगजीवजीवणसारो सव्वपावविणासणगारो सव्वमंगलागारो अस्थि । अज्जप्पभिई अहं सव्वं सावज्जजोगं जावजीवं मणोवाकाहि वोसिरामि, जावज्जीवं चउव्विहाहारं वोसिरामि, अंतिमुच्छाससमए सरीरंपि वोसरामि २१ ॥ ०३४॥ छाया - अथ चान्ते दान्तेन्द्रियो नितान्तशान्तस्वान्तो नन्दमुनिरेवंविधामाराधनामाराधयति - Jain Education tional मूलका अर्थ - उसके बाद इन्द्रियों का दमन करने वाले और क्षान्ति आदि गुणों के सेवन से મૂલના અથ—ઇન્દ્રિયાને જીતવાવાળા, દમનશીલ, ઉપશાંત ચિત્તવાળાન દમુનિએ અંત સમયે નીચે AAAAAAAHANKA कल्प मञ्जरी टीका महावीरस्य नन्दनामकः पञ्चविंशतितमो भवः । ॥२७९॥ ww.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy