________________
म
श्रीकल्प
सूत्रे
॥२७७||
*
वित्-आचाराङ्गाथेकादशाङ्गवेत्ता, द्वादशविधतपोयुक्तः अनशनादिद्वादशविधतपस्सम्पन्नः, सप्तदशविधसंयमसम्पन्नः= पृथिव्यादिरक्षणरूपसप्तदशविधसंयमसहितः, द्वाविंशतिविधदुस्सहपरीषहसहनधीरः-द्वाविंशतिविधो यो दुस्सहः= दुःखेन सहनीयः परीषहा क्षुत्पिपासादिपरीषहस्तस्य सहने धीर स्थिरः, निरीहः निस्पृह इति। पञ्चसमितिसमितादिविशेषणविशिष्टः स नन्दमुनिर्बहुविधं तपस्तप्तवानिति भावः । एवम् अमुना प्रकारेण तपस्तपन् अयं महातपस्वी मुनिवरः मुनिश्रेष्ठ: अद्भक्तिप्रभतिविंशतिस्थानेषु प्रत्येकं स्थानं पुनः पुनः समाराध्य दुर्लभं दुष्पा तीर्थकरनामगोत्रकर्म समुपार्जयत्सम्यगुपार्जितवानिति ।मु०३३॥
एवं बहुविधतपस्समाराधनपूर्वकं विंशतिस्थानानि समाराध्य समुपार्जिततीर्थकरनामगोत्रोऽसौ मुनिर्यत्कृतवास्तदाहमूलम् - अह य अंते दंतिदिओ नितंतसंतसंतो नंदमुणी एवंविहं आराहणं आराहेइ
कालविणयाइ-अटप्पगारे नाणायारे जे अईयारा जाया, ते मणवयकाएहि अहं निंदामि ।। निस्संकियाइअप्पगारे दसणायारे जे केइ अईयारा जाता ते सयले मणवयकाएहि वोसिरामि ।। समिइगुत्तिरूवे विभूषित थे। पृथिवीकाय की रक्षा आदि सत्तरह प्रकार के संयम से सहित थे। क्षुधा, पिपासा आदि बाईस दुस्सह परीषहों को सहन करने में धीर थे।
अभिप्राय यह है कि पंचसमितिसमित आदि उल्लिखित विशेषणों से युक्त नन्द मुनिने विविध प्रकार की तपस्या की। इस प्रकार तपश्चर्या करते हुए यह महातपस्वी मुनिवर अर्हद्भक्ति-प्रभृति बीस स्थानों में से प्रत्येक स्थान की बार-बार आराधना करके बड़ी कठिनाई से प्राप्त करने योग्य तीर्थकरनामगोत्र कर्म का उपार्जन किया । मू०३३।।
इस प्रकार विविध प्रकार की तपस्यापूर्वक बीस स्थानों की समाराधना करके तीर्थकरनामगोत्र । उपार्जन करने वाले उन मुनि ने जो किया सो कहते हैं-'अह य' इत्यादि ।
સર્વગુણ સંપન્ન એવા વીશ સ્થાનકના અહર્નિશ આરાધક “નંદ અણગારે સ્થાનકવાસીપણું આરાધીને તે ભવમાં તીર્થંકર-નામ-ગોત્ર ઉપાર્જન કર્યું ને ભવભ્રમણની શંખલા-સાંકળને તેડી-વડી નાખી અક્ષયપદને ટૂંક સમયમાં પ્રાપ્ત કરવા સર્વ પ્રકારનો મસાલો તૈયાર કર્યો. (સૂ૦૩૩).
આ પ્રકારે વિવિધ પ્રકારની તપશ્ચર્યાની સાથે વીશ થાનકેની આરાધના કરીને તીર્થંકર નામ ગોત્રનું पान ४२वावाणा ते भुनियो यु ते ४ छ–'अह य' त्यादि.
महावीरस्य नन्दनामकः
पश्चविंशतितमो
भवः।
॥२७७||
swww.jainelibrary.org.