________________
श्रीकल्प
सम्पति वक्रजडदृष्टान्तद्वयमुच्यते-तत्र प्रथमो दृष्टान्तः-भगवतो महावीरस्य शासने कश्चित् साधुरावइयककार्यशाद् बहिर्ग तो मार्गे नृत्यन्तं नटं दृष्ट्वा तन्नृत्यदिदृक्षया तत्र स्थितः कालातिपातेन वसतौ समागतः। कालातिपातकारणं विज्ञाय गुरुः प्रोक्तवान्-सौम्य ! साधूनां नटनृत्यदर्शनं न कल्पते । एवमुक्त्वा गुरुणा प्रायश्चित्तं दत्तम् । ___ अथान्यदा स नटीनृत्यं दृष्ट्वा कालमतिक्रम्य समागतः गुरुणा कालातिक्रमणे कारणं पृष्टो न यथावदुत्तरं ददौ । तदा संज्ञातकालातिक्रमकारणेन गुरुणा बहुशस्तजितेन तेन वास्तविकं कारणं प्रकाशितम् । अथ तं
मृत्रे
कल्पमञ्जरी टीका
॥१६॥
आगे वक्र-जड शिष्योंके दो उदाहरण दिखलाये जाते हैं। प्रथम दृष्टान्त
भगवान महावीर के शासन का कोई साधु आवश्यक कार्यसे बाहर गया। मार्ग में नाचते नट को देखकर उसका नृत्य देखने की इच्छा से वहीं खडा हो गया, देरी से उपाश्रय में पहुंचा।
देरीका कारण जानकर गुरूने कहा- सौम्य ! साधुओंको नट-नृत्य नहीं देखना चाहिये-ऐसा कह कर शिष्य को प्रायश्चित्त देकर शुद्ध किया।
___ दूसरी बार वही साधु नटीका नृत्य देखकर विलम्ब से लौटा। गुरु ने विलम्ब का कारण पूछा तो उसने ठीक-ठीक उत्तर नहीं दिया। गुरु को विलम्ब का कारण ज्ञात हो गया। जब उन्होंने कठिन वचनों से शिक्षा दी तो उसने असली कारण प्रगट किया। तब गुरुने उसकी भर्त्सना करके कहा-'अरे
॥१६॥
હવે વતા અને જડતા કેવી હોય તેના બે ઉદારણે બતાવવામાં આવે છે–પ્રથમ દૃષ્ટાંત
ભગવાન મહાવીરના શાસનતલેના કેઈ એક મુનિ બહાર ગયા. માર્ગમાં નાચતાં “નટ” નું નૃત્ય જોઈ તેનું મન વિહવળતાને પામ્યું ને “મન” વશ નહિ રહેવાને લીધે તે દશ્ય જોવામાં એતપ્રેત થઈ ગયો. અને લીધે મોડું થતા ઝટ ઝટ ઉપાશ્રયે પહોંચી ગયો. ગુરૂજી વિચક્ષણ હોઈ વિલંબનું કારણ જાણી ગયા. ઠપકે નહિ આપતાં આવા દો સાધુથી તેમ જ આત્મભાવનાએ પહોંચેલી વ્યક્તિથી જોવાય નહિ' એમ ઉપદેશ આપી વિશુદ્ધ કર્યો.
અન્ય પ્રસંગે વળી “નટી' ને નાચ જોવામાં મશગુલ થતાં સ્વસ્થાનકે વખતસર પહોંચી શકાય નહિ. Jain Education misting ना सभामा या पात न्यारे भावी त्यारे शियन AMAL 0 नटी' ४५ ता४ि२ मा Gurt
al