SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ भीकल्प सूत्रे ॥२७॥ ली जियसत्तुस्स रणो भद्दाए देवीए कुच्छिसि पुत्तत्ताए उववन्नो। सुहे दिणे माउपिऊहिं तस्स नंदेत्ति नामं कयं। कमेण उम्मुक्बालभावो जोव्वणगमणुप्पत्तो सो नंदकुमारो पिउणा रज्जे अभिसित्तो राया जाओ। सो य णायणीईए पयं व पयं पालेमाणो चउवीसइलक्खवरिसाई रजसुह परिभोगिय जायसंवेगो पोटिलायरियसमीवे पन्चज पडिवज्जिय अणगारो जाओ ॥मू०३२ ॥ छाया--एवं दयाभावेन भावितात्मा स कालमासे कालं कृत्वा पञ्चविंशतितमे भवे छत्रायां नगर्या जितशत्रो राज्ञो भद्राया देव्याः कुक्षौ पुत्रतया उपपन्नः। शुभे दिने मातापितृभ्यां तस्य नन्द इति नाम कृतम् । क्रमेण उन्मुक्तबालभावो यौवनकमनुमाप्तः स नन्दकुमारः पित्रा राज्येऽभिषिक्तो राजा जातः। स च न्यायनीत्या प्रजामिव प्रजां पालयन् चतुर्विशतिलक्षवर्षाणि राज्यसुखं परिभुज्य जातसंवेगः पोटिलाचार्यसमीपे प्रव्रज्यां प्रतिपद्य अनगारो जातः ॥१०३२॥ __ मूल का अर्थ-दयाभाव से भावित आत्मावाला नयसार का वह जीव, कालमास में काल करके पच्चीसवें भव में छत्रा नामक नगरी में जितशत्रु राजा की भद्रा रानी के उदर में पुत्ररूप से उत्पन्न हुआ। शुभ दिन शुभ मुहूर्त में माता-पिताने उसका नाम 'नन्द' रक्खा । नन्दकुमार धीरे-धीरे बाल्यकाल पूर्ण करके युवा हुआ। पिताने उसका राज्यापिभेक किया। वह राजा हो गया । न्याय-नीति के साथ, सन्तान के समान प्रजा का पालन करता हुआ, चौबीस लाख वर्षों तक राज्य का सुख भोग कर वह संवेगवान् हुआ। पोहिलाचार्य के समीप दीक्षा अंगीकार करके मुनि हो गया ॥ मू०३२ ॥ महावारस्य नन्दनामकः पञ्चविंशतितमो भवः। મૂલને અર્થ–દયાભાવથી ભાવિત આત્માવાળે નયસારને તે જીવ વિમળ રાજા મરણ આવ્યું, કાળ કરી, પચીસમાં ભવમાં, છત્રા નામની નગરીમાં, જીતશત્રુ રાજાની રાણી ભદ્રાદેવીના ઉદરમાં, પુત્રરૂપે અવતર્યો. શુભદિન અને શુભ મુહૂર્ત જોઈ માતા-પિતાએ તેનું નામ “નંદ' રાખ્યું. નંદકુમાર, બાલ્યાવસ્થામાં બીજના ચંદ્રમાની માફક વૃદ્ધિ પામવા લાગ્યો. યુવાનીના ઉંબરે પહોંચતાં, માતા-પિતાએ તેને રાજ્યાભિષેક કર્યો. ન્યાયનીતિ સાથે, પ્રજાનું યોગ્ય પાલન કરવા લાગ્યો. વીસ લાખ વર્ષે ___Jain education maal सुधा राय सुमागवी, यवान मनी, पाहिला नाहीक्षा 6 शीक्षित थय। (सू०३२) ॥२७०॥ Gadw.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy