SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ वक्तव्येन किम् ? इमां धर्मशिरोमणिधर्मश्रेष्ठां दयां पालयन् सुहृदय:-शुद्धहृदययुक्तो जीवपथिकः चातुरन्तसंसारकान्तारे -चातुरन्तः-चत्वारोऽन्ता: अवयवा यस्य स चतुरन्तः, स एव चातुरन्तः-देवतिर्यनारकमनुजरूपचतुरवयवयुक्तो यः ।। संसारः, स एव कान्तारं महारण्यं तस्मिंस्तथोक्ते वर्तमानं चतुरशी तिलक्षजीवयोनिदुष्पथं-चतुरशीतिलक्षा:-चतुरश्रीकल्पसूत्रे शीतिलक्षसंख्यका या जीवयोनया जीवानाम् उत्पत्तिस्थानानि तंद्रपो यो दुष्पथो-दुर्गममार्गस्तं व्यतिक्रम्य परित्यज्य ॥२६९॥ सकलपाणिस्पृहणीय मोक्षसाधकस्वेन समस्तजीवेरभिलषणीयं मनुष्यभवसुस्थानं मनुष्यभवरूपं शोभन स्थानं पामोति । दयावाञ्जीवो नियमत एव मनुष्यभवभाग्भवतीति भावः । तत्र मनुष्यभवे दयागुणसमलङ्कृतं दयावन्तं तं जीवं मुक्तिमहिला मुक्तिरूपा रमणी आकर्षति-स्वाभिमुखीकरोति। तेन-मुक्त्यभिमुखीभवनेन हेतुना स दयावान् जीवः शाश्वतसुखभागी-मोक्षसुखभागी भवतीति ॥ सू०३१ ॥ अथ पञ्चविंशतितमं भवं प्रतिपादयितुमाह मूलम् --एवं दयाभावेण भावियप्पा सो कालमासे कालं किच्चा पंचवीसइमे भवे छत्ताए णयरीए जाय । धर्मों में उत्तम दया धर्म का पालन करता हुआ शुद्धहृदय जीव रूपी पथिक देव, मनुष्य, तिर्यच, मा महावीरस्य नारक रूप चार गति वाले संसार रूपी विकट-अटवी में विधमान चौरासी लाख जीवयोनि (जीवों के उत्पत्तिस्थान) रूप दुर्गम मार्ग से बच कर, मोक्ष का साधक होने से समस्त जीवों द्वारा अभिलषित मनुष्यभव नामकः रूपी शुभ स्थान को प्राप्त कर लेता है। अभिप्राय यह कि दयावान् जीव नियम से मनुष्यभव का भागी SE चतुर्विंशतिम होता है। तमो भवः। मनुष्यभव में दयागुण से विभूषित जीव को मुक्तिरूपी रमणी अपनी ओर आकर्षित कर लेती क्ति की ओर आकृष्ट हुआ जीव शाश्वत सुख-मोक्ष सुख का भागी बन जाता है ।। मू०३१ ॥ पच्चीसवें भव का प्रतिपादन करने के लिए कहते हैं-'एवं दयाभावेण' इत्यादि। જીવ રૂપી પથિક, દેવ મનુષ્ય તિર્યંચ નારકરૂપ ચાર ગતિવાળા સંસારરૂપી વિકટ અટવીમાં વિદ્યમાન ચોરાસી લાખ જીવનિ રૂપ દુર્ગમ માર્ગથી બચીને મેક્ષને સાધક હોવાથી સમસ્ત જીવે દ્વારા અભિલાષા કરવા યોગ્ય એવા મનુષ્ય ભવરૂપી શુભ સ્થાનને પ્રાપ્ત કરી લે છે. અભિપ્રાય એ છે કે દયાવાન જીવ નિયમથી મનુષ્યભવનો ભાગી હોય છે. ॥२६९।। મનુષ્યભવમાં દયાગુણથી વિભૂષિત જીવને મુક્તિરૂપી ૨મણી પિતાની તરફ આકર્ષિત કરી લે છે. મુક્તિની US તરફ આકૃષ્ટ થયેલ જીવ શાશ્વત સુખ–મોક્ષસુખને ભાગી બની જાય છે. (સૂ૦૩૧) ७ नयसारने पचीसभा स ४ छ-'एवं दयाभावेणत्याहि. विमल Www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy