SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प ॥२६३।। टीका मलम्-तएणं से देवे आउभवद्विइक्खएणं ताओ देवलोगाओ चविय चोवीसइमे भवे अस्सि चेव भरयखित्ते सालदेसे रहपुरणयरे पियमित्तस्स रण्णो विमलाए देवीए कुच्छिसि पुत्तत्ताए उववण्णो । तस्स अम्मापिऊहिं विमलेत्ति नाम कयं । कमेण उम्मुक्कबालभावो जोवणगमणुप्पत्तो सो पिउणा रज्जे अभिसित्तो पुढवीं सासी । एगया सो विमलो राया कीडिउं वर्ण पत्तो। तत्थ एगं मिगं पासबद्धं मियमाणं पासिय तं पासाओ मञ्जरी विमोइय निब्भयं करी। तए णं से सव्वत्थ रज्जे अमारीघोसणं घोसी । तेण सो विमलो राया महइमहालयं विमलं सुकयं आवजी । भावेइ य-दया चेव सयलाणं सुकडाणं कम्माणं मूलंति सव्वसत्थेसु पडिवाइयं, नो एत्थ कस्सवि विरोहो । अवि य दया परमं रयणं, दयाधम्मसरिसो अण्णो उत्तमो धम्मो न होइ। दया चिंतामणी विव चिंतियं फलं देइ, कप्पलएव वंछियटुं पयच्छइ, कामधेशु विव कामं पपूरेइ, किंबहुणा? इमं धम्मसिरोमणि दयं पालेमाणो सुहियो जीवपहिओ चाउरंतसंसारकंतारे चउरासीइलक्खजीवजोणिदुप्पहं वीइक्कमिय सयलपाणिपीहणिज्ज मणुस्सभवसुट्ठाणं पावेइ । तत्थ मुत्तिमहिला दयागुणसमलंकियं तं जीवं आकरिसेइ । तेण स सासयसुहभागी हवइ ।। मू०३१॥ महावीरस्य छाया-ततः खलु स देव आयुर्भवस्थितिक्षयेण तस्माद् देवलोकात् च्युत्वा चतुर्विंशतितमे भवे विमलअस्मिन्नेव भरतक्षेत्रे शाल्वदेशे रथपुरनगरे प्रियमित्रस्य राज्ञो विमलाया देव्याः कुक्षौ पुत्रतया उपपन्नः। नामकः तस्य अम्बापितृभ्यां विमल इति नाम कृतम् । क्रमेण उन्मुक्तबालभावो यौवनकमनुप्राप्तः स पित्रा राज्येऽभिषिक्तः चतुर्विशतिपृथिवीमशासयत् । एकदा स विमलो राजा क्रीडितुं वनं प्राप्तः। तत्रैकं मृगं पाशबद्धं म्रियमाणं दृष्ट्वा तं पाशाद मतमोभवः। मूलका अर्थ-तदनन्तर वह देव आयु, भव और स्थिति का क्षय होने से उस स्वर्ग से चव कर चौवीसवें भव में, इसी भरतक्षेत्र के, शाल्व देश में, रथपुर नामक नगर में, प्रियमित्र नामक राजा की विमला नामक देवी के उदर में पुत्ररूपसे उत्पन्न हुआ। माता-पिताने उसका नाम विमल रक्खा। क्रममा से बाल-चय पार करके वह यौवन को प्राप्त हुआ। पिताने राज्याभिषेक किया। वह पृथ्वी का शासन મૂળને અર્થ–દેવનું આયુષ્ય, ભવ અને સ્થિતિ પૂરા કરી ત્યાંથી અવીને ચાવીસમાં ભવમાં ભરતક્ષેત્રના ॥२६३।। શાલવદેશમાં રથપુર નામના નગર મળે “પ્રિયમિત્ર” નામના રાજાની “વિમળા” નામની રાણીના ઉદરમાં પુત્રરૂપે નયસારને જીવ આવ્યો. માતા-પિતાએ તેનું નામ “વિમલ' રાખ્યું. બાલ્યાવસ્થા પસાર કરી યુવાવસ્થાને પામતાં પિતાએ રાજ્યા. ઈ ww.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy