________________
श्री कल्पमूत्रे ॥२६२॥
समवायाङ्गगसूत्रे - ' समणे भगवं महावीरे तित्थयरभवग्गहणाओ छडे पोट्टिलभवरगहणे एगं वासकोडि सामण्णपरियागं पाउणित्ता सहस्सारे कप्पे सव्चविमाणे देवत्ताए उववन्ने '
छाया - श्रमणो भगवान् महावीरस्तीर्थकर भवग्रहणात् षष्ठे पोट्टिलभवग्ग्रहणे एकां वर्षकोटिं श्रामण्यपर्यायं पालयित्वा सहस्रारे कल्पे सर्वार्थविमाने देवतया उपपन्नः - इत्युक्तत्वाद् भगवतो महावीरस्य पश्चानुपूर्व्या षष्ठो भवः पोट्टिलभवो विज्ञायते, पूर्वानुपूर्व्या तु स एव द्वाविंशतितमो भवो भवति । अतो द्वाविंशतितमभवत्वेन पोट्टिलभवोऽवश्यमेव वर्णनीयः । इदं शास्त्रवचनमनादृत्य यैर्द्वाविंशतितमभवेऽन्यन्नाम प्रोक्तं, तदागमविरुद्धमिति ॥ म्०३० ॥
अथ चतुर्विंशतितमं सवं निरूपयति
" समणे भगवं महावीरे तित्थयरभवरगहणाओ छट्ठे पोट्टिलभवरगहणे एगं वासकोडिं सामण्णपरियागं पाउणत्ता सहस्सारे कप्पे सव्वद्वविमाणे देवत्ताए उववण्णे ।” इति ।
श्रमण भगवान् महावीर, तीर्थकर भव ग्रहण करने से पहले छठे पोट्टिल के भव में एक करोड़ वर्ष तक श्रमण - पर्याय पालकर, सहस्रार कल्प के सर्वार्थ नामक विमान में देवरूपसे उत्पन्न हुए ।
इस कथन से पचानुपूर्वी से छठा भव पोहिल का भव ज्ञात होता है, और पूर्वानुपूर्वी से बड़ी बाईसवा भव होता है, अतः बाईसवा भव पोट्टिल का भव अवश्य कहना चाहिए। इस शास्त्र - वचन का अनादर करके जिन्होंने बाईसवें भव में दूसरा नाम कहा है, वह आगम से विरुद्ध है ||०३०|| ra चौबीसवें भवका निरूपण करते हैं- 'तए णं से' इत्यादि ।
" समणे भगवं महावीरे तित्थयरभवरगहणाओ छट्ठे पोहिलभवरगहणे एगं वासकोडिं सामण्णपरियागं पाउणित सहस्सारे कप्पे सहविमाणे देवत्ताए उबवण्णे " - इति
શ્રમણુ ભગવાન મહાવીર, તીથ કર ભગ્રહણ કર્યા પહેલાં છઠ્ઠા પેટ્ટિલના ભવમાં એક કરોડ વર્ષો સુધી શ્રમણ-પર્યાય પાળીને સહસ્રાર દેવલેાકનાં સર્વાં નામનાં વિમાનમાં દેવરૂપે ઉત્પન્ન થયાં.
આ કથન વડે પશ્ચાતુપૂર્વીથી છઠ્ઠો ભવ તે પેટ્ટિલના ભવ જ્ઞાત થાય છે. અને પૂર્વાનુપૂર્વી'થી એ જ ખાવીસમે ભવ થાય છે. તેથી બાવીસમા ભવ તે પેટ્ટિલના ભવ અવશ્ય કહેવા જોઈએ. આ શાસ્ત્ર-વચનના અનાદર કરીને नेभो मावीसभां लवभां जो नाम उडेल छे, ते भागभथी विद्धनु छे. (सू०३०)
वे यावीसभा भवनु निश्चय १२ छे'त णं से' इत्याmिy
Jain Education tional
कल्प
मञ्जरी
टीका
महावीरस्य
पोहिल
नामक
सर्वार्थ
विमान
वासिदेवनामकौ
द्वात्रिंशति
तमत्रयोविंशतितमौ
भवौ ।
॥२६२॥
www.jainelibrary.org