SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मृत्र ॥२६॥ कल्पमञ्जरी टीका सहस्रारे कल्पे सर्वार्थनामके विमाने एकोनविंशतिसागरोपमस्थितिकदेवत्वेन उपपन्नः एकोनविंशतिसागरोपमस्थितिको देवो जात इति । अत्रेदं बोध्यम्-- पोट्टिलमुनिरेककोटिवर्षाणि (१०००००००) संयमपर्यायं पालितवान् । स च दीक्षादिवसाद यावज्जीव मासक्षपणं कृतवान् । तत्र षण्णवतिलक्षाणि षट्पष्टिसहस्राणि षट्शतानि षट्पष्टिश्च (९६६६६६६) वर्षाणि अष्टौ (८) मासा एकश्च (१) दिवसस्तपस्याया भवन्ति । एवं च मासक्षपणानि एकादश कोटयः षष्टिलक्षाणि (११६००००००) च भवन्ति । पारणायाश्च दिवसा एकादशकोटयो नवनवतिलक्षाणि नवनवतिः सहस्राणि नवशतानि नवनवतिश्च (११९९९९९९९) भवन्ति । एतेषां दिवसानां तु-त्रीणि लक्षाणि प्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि प्रयस्त्रिंशञ्च (३३३३३३) वर्षाणि त्रयो (३) मासा एकोनत्रिंशच्च (२९) दिवसा भवन्तीति । साथ काल-मास में काल करके, तेईसवें भव में सहस्रार नामक स्वर्गमें, सर्वार्थ नाम के विमान में, उन्नीस सागरोपम की स्थितिवाले देवके रूपमें जन्म ग्रहण किया। यहाँ यह समझ लेना चाहिए-पोटिल मुनि ने एक करोड़ (१०००००००) वर्ष तक संयम का पालन किया। दीक्षा के दिनसे आरंभ करके उन्होंने जीवन-पर्यन्त निरनन्तर मासखमण की तपस्या की, अतः छयानवें लाख, छयासठ हजार, छह सौ छासठ (९६६६६६६) वर्ष आठ मास एकदिन तपस्या का समय होता है। इनके महीने-मासखमण-ग्यारह-करोड़ साठ लाख (११६००००००) होते हैं। पारणा के दिन ग्यारह करोड़, निन्यानवे लाख, निन्यानवे हजार नौ सौ निन्यानवे (११९९९९९९९) होते हैं। इन दिनों के तीन लाख तेंतीस हजार तीन सौ तेतीस (३३३३३३) वर्ष तीन मास उन्तीस (२९) दिन होते हैं। समवायाङ्गसूत्रमें कहा हैપામીને, તેવીસમાં ભવમાં, સહસ્ત્રાર નામનાં દેવલોકમાં, સર્વાર્થ નામનાં વિમાનમાં, ઓગણીસ સાગરોપમની સ્થિતિવાળાં દેવરૂપે જન્મ લી છે. અહીં એ સમજી લેવું જોઈએ કે પિદિલ મુનિએ એક કરોડ (૧૦૦૦૦૦૦૦) વર્ષ સુધી સંયમનું પાલન કર્યું. દીક્ષાના દિવસથી શરૂ કરીને તેમણે જીવ્યાં ત્યાંસુધી નિરંતર માસ–મા ખમણની તપસ્યા કરી. तेथी छन्नुभ, छांस SM२, ७से छies (e६६६६६६) ११, माभास, मेसिनो तपस्यानो समय थयो. તેનાં માસખમણ અગીયાર (૧૧ કરોડ ૬૦ લાખ (૧૧૬૦૦૦૦૦૦) થાય છે. પારણના દિવસે અગીયાર કરોડ નવાણું લાખ, નવાણું હજાર, નવસો નવાણું (૧૧૯) થાય છે. એ દિવસેના ત્રણ લાખ, તેત્રીસ હજાર agसे तेत्रीस. (333333) १५, न भास, माननीस (२८) हिस थाय छ. “समवायानसूत्र' मा घुछ महावीरस्य पोहिलनामकसवार्थविमान वासिदेवकोई नामको द्वाविंशतितमत्रयोविंशतितमौ ॥२६॥ P olww.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy