SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ ans श्रीकल्प मत्र ॥२६॥ र त्वा शुभेन ध्यानेन प्रशस्तेन अध्यवसानेन कालमासे कालं कृत्वा त्रयेविंशतितमे भवे सहस्रारे कल्पे सर्वार्थविमाने एकोनविंशतिसागरोपमस्थितिकदेवत्वेन उपपन्नः ॥ मू०३०॥ टीका--'तएण' इत्यादि--ततः प्रव्रज्याग्रहणानन्तरं खलु निश्चयेन स पोटिलो मुनिः तीव्रतपःसंयमाराधनतः-तीव्रघोरं यत्तपः अनशनादिकं द्वादशविधं, संयम: सावधविरतिलक्षणः सप्तदशविधश्च, तयोराराधनं ततः, अत्युत्कटतपःसंयमाराधनपूर्वकमित्यर्थः; मुहुर्मुहुः वारं वारं विंशतिस्थानसमाराधनेन=अर्हत्सिद्धमवचनादीनि यानि विशतिस्थानानि तेषां समाराधनेन=सेवनेन स्थानकवासित्वं समाराध्य, दीक्षादिनादारभ्य यावज्जीवम् अनवरत-निरन्तरं मासभक्तेन मासक्षपणेन तपसा कोटिवर्षाणि कोटिवर्षपर्यन्तम् उग्रंन्योर तपस्तप्त्वा शुभेन ध्यानेन धर्मध्यानेन प्रशस्तेन अध्यवसानेन-प्रशस्तात्मपरिणामेन कालमासे कालं कृत्वा त्रयोविंशतितमे भवे तपस्या करके, एक करोड़ वर्ष तक उग्र तप तपा। चौरासी लाख पूर्वकी समग्र आयु भोगकर शुभ ध्यान और प्रशस्त अध्यवसाय के साथ काल-मासमें काल करके, तेईसवें भव में, सहस्रार नामक कल्पके सर्वार्थ नामक विमानमें उन्नीस सागरोपम की स्थितिवाले देवके रूपमें उत्पन्न हुआ ॥ मू०३०॥ टीकाका अर्थ-'तए ण' इत्यादि। दीक्षा ग्रहण करने के पश्चात् पोट्टिल मुनिने अनशन आदि बारह प्रकार के घोर तप की आराधना की। सत्तरह प्रकार के सावध विरति रूप संयम की भी आराधना की। संयम-तप की आराधना करते हुए अर्हद्-भक्ति, सिद्धभक्ति, प्रवचनभक्ति आदि बीस स्थानों की भी आराधना की। इस प्रकार स्थानकवासित्वकी आराधना करके दीक्षाके दिन से लेकर निरन्तर मासखमण की तपस्या से करोड वर्षों तक घोर तपश्चरण करके, धर्मध्यान और प्रशस्त आत्म-परिणाम के महावीरस्य अप्रतिष्ठान नारकसिंहजन्मरूपौ अष्टाद कोनविंशतितमौ भवौ। કરીને. એક કરોડ વર્ષ સુધી ઉગ્ર તપ કર્યું ! ચોર્યાસી લાખ પૂર્વનું સમગ્ર આયુષ્ય ભોગવીને, શુભ ધ્યાન અને પ્રશસ્ત અધ્યવસાય સાથે કાળ-માસમાં કાળ પામીને, તેવીસમાં ભવમાં સહસ્ત્રાર નામનાં દેવકનાં સર્વાથ નામનાં વિમાનમાં ઓગણીસ સાગરોપમની સ્થિતિવાળાં દેવરૂપે ઉત્પન્ન થયાં (સૂ૦૩૦). टान। अर्थ-'तए थे' त्याहि. हीक्षा सीधा पछी पोटिस भूनिये अनशन आदि मार प्रजानां धार तपनी આરાધના કરી. સંયમ–તપની આરાધના કરતાં, અહંદૂ-ભક્તિ, સિદ્ધભક્તિ, પ્રવચનભક્તિ આદિ વીસ સ્થાનની પણ આરાધના કરી. એ રીતે સ્થાનકવાસિત્વની આરાધના કરીને દીક્ષાના દિવસથી શરૂ કરીને નિરંતર મા ખમણુની na તપસ્યાથી કરોડ વર્ષ સુધી ઘોર તપશ્ચર્યા કરીને, ધર્મધ્યાન અને પ્રશસ્ત આત્મ-પરિણામ સાથે કાળ-માસમાં કાળ ॥२६॥ PRG ,
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy