________________
श्रीकल्प
मूत्रे
||१४||
Jain Education
नटीनृत्यदर्शनमपि निषिद्ध' - मिति जडत्वान्न ज्ञातं; परन्तु ऋजुस्वभावत्वेन यथास्थितमुत्तरं दत्तम् । तदनु गृहीतं च तेन प्रायश्चित्तमिति ।
अथापरो दृष्टान्तः - कोण देशवासी कश्चित् श्रेष्ठी वार्द्धके दीक्षितो जातः । एकस्मिन् दिवसे तस्य मुरैर्यापथिककायोत्सर्गेऽधिकः समयो जातः । अथ पारितकायोत्सर्ग तं गुरुः पप्रच्छ-सौम्य ! एतावत्कालिके ध्याने त्वया किं चिन्तितम् ? स सविनयमुवाच भदन्त ! जीवदया चिन्तिता । कीदृशी जीवदया चिन्तितेति
आई थी, इसी से मैंने नटीका नृत्य देख लिया, भविष्य में कभी ऐसा नहीं करूँगा ' इस प्रकार कह कर उसने प्रायश्चित्त ले लिया ।
इस उदाहरण से ज्ञात होता है कि प्रथम तीर्थकरके शिष्य जड होनेके कारण नट-नृत्य के निषेध से नटीनृत्यका निषेध तो न समझ सका, किन्तु ऋजु ( सरल - सीधे ) होने के कारण उसने सच्ची बात कह दी, और प्रायश्चित्त भी ले लिया ।
दुसरा उदाहरण:
कोंकण देशका एक सेठ वृद्धावस्था में दीक्षित हुआ । एक दिन ईरियावहिया के कायोत्सर्ग में उसे अधिक समय लग गया। कायोत्सर्ग समाप्त करने पर उससे गुरूने पूछा 'भद्र ! इतने लम्बे समय के ध्यान तुमने क्या चिन्तन किया?" उसने विनयपूर्वक कहा - भगवन् ! जीवदया का चिन्तन किया । '
નાચના નિષેધ પણ આવી જાય છે તે હું સમજ્યા નહિ; માટે નટીનેા નાચ જોયા, હવેથી તેમ કરવાના ભાવ નથી. આ પ્રકારે કહી તેણે પ્રાયશ્ચિત્ત લઈને આત્મશુદ્ધિ કરી.
આજ વિષયમાં અન્ય દૃષ્ટાંતઃ—કાંકણુ દેશના એક શેઠે વૃદ્ધાવસ્થામાં દીક્ષા લીધી. કેાઈ એક સમયે કાયેત્સગ સમાપ્ત થયાં બાદ ગુરુ મહારાજે પૂછ્યું કે આટલા સમય · ઇરિયાવહી 'પડીક્કમતાં કેમ થયા ? વૃદ્ધે જવાબ આપ્યા કે જીવદયા'નું ચિ ંતવન કરતાં વખત ઘણેા લાગી ગયા. ‘ જીવદયા' માં મેં એવુ' ચિંતવ્યુ` કે મારા
itional
कल्प
मञ्जरी
टीका
॥१४॥
ww.jainelibrary.org