SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥२४५॥ Jain Education International विधकथनेन हेतुना नाटकं पूर्वमिव = राज्ञो जागरणावस्थायामिव प्रवृत्तमासीत् । एवं पूर्वोक्तप्रकारेण शय्यापाल के नाटकरसमृच्छिते = नाटकास्वादवशीभूते सति तन्निनादेन नाटके पात्राभिलाप्यशब्दध्वनिना वाद्यादिध्वनिना च पृष्ठ वासुदेवस्य निद्रा भग्ना । भग्ननिद्रः स नर्त्तकनायकं अपृच्छत् - पृष्टवान्-त्वम् अधुनाऽपि = मच्छयनानन्तरमपि यन्नाटकं करोषि तत्कस्याज्ञया १ ततः सः अकथयत् = कथितवान् -स्वामिन्! शय्यापालकस्याऽऽज्ञया नाटकं करोमि । एवं तस्य वचनं श्रुत्वा स त्रिपृष्ठो वासुदेव शुरुतः आशु = शीघ्रं रूप्तः = क्रोधोदयात् विमूढः स्फुरितकोपाङ्कुर इत्यर्थः, मिसमिसायमानः = देदीप्यमानः = क्रोधज्वालया ज्वलन्नित्यर्थः, अत एव क्रोधेन = क्रोधवशाद् धमधमायमानः = धमधमशब्दमिव कुर्वन् तस्य शय्यापालकस्य कर्णयोः उत्काल्यमानं शीशकद्रवं प्राक्षेपयत् = प्रक्षेपितवान् । शय्यापालक के इस प्रकार कहने से नाटक उसी प्रकार होता रहा जैसे राजा के जागते समय हो रहा था। शय्यापालक नाटक के रस में मूच्छित हो रहा था, उधर अभिनेताओं की ध्वनि से त्रिपृष्ठ वासुदेव की नींद उचट गई । तब उसने नटों के नायक से पूछा- तुम मेरे सो जाने के पश्चात् भी जो नाटक कर रहे हो सो किसकी आज्ञासे ? नटनायक ने कहा - स्वामिन ! शय्यापालक की आज्ञासे । ननायक का यह कथन सुनकर त्रिपृष्ठ वासुदेव एकदम क्रोध से युक्त हो गया उसके चित्त में क्रोध का अंकुर उत्पन्न हो गया । वह क्रोध की ज्वाला से जल उठा और क्रोध के तीव्र आवेश में धमधमायमान हो गया । उसने शय्यापालक के दोनों कानों में उबलते हुए शीशे का रस डलवा दिया। શય્યાપાલક જાણતા હતા કે ત્રણ ખ'ડના અધિપતિની આજ્ઞાનું ઉલ્લંધન કરતાં શું પરિણામ આવશે? છતાં પુદૂંગળાનન્દી જીવ પેાતાની વાસ્નાને રોકી શકયા નહિ! આવી દશા દરેક પુગળાનન્દી જીવાની હોય છે. ઇન્દ્રિયાધીન જીવ વિષમ સ્થિતિને પ્રાપ્ત કરે છે. એકેક ઇન્દ્રિય સુખમાં રાચતા જીવ, જેમકે હરણુ, પતંગ ભ્રમર, માછલી અને હાથી કેવા દુ:ખદ પરિણામે સેવે છે! તે પાંચ ઇન્દ્રિયાના સુખમાં રાચતા જીવ કઇ દશા અનુભવશે? મુખ્ય કારણ એ છે કે જીવ બહાર સુખ શોધે છે પણ કસ્તુરીમૃગની જેમ અંદર પડેલાં સુખને શોધતા નથી. કસ્તૂરીમૃગ કસ્તુરીની ગંધે ગ ંધે કસ્તુરી મેળવવા ઠેકઠેકાણે આથડે છે. છેવટ કસ્તુરીની લાલસાએ પારધીના હાથે પકડાય છે ને માર્યા જાય છે, પણ પોતાના ડુટામાં રહેલી કસ્તુરીને શેાધતે નથી. For Private & Personal Use Only कल्प मञ्जरी टीका महावीरस्य त्रिपृष्ठ नामकः सप्तदशो भवः । ॥२४५॥ wwww.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy