________________
श्रीकल्प
कल्पमञ्जरी टीका
||२४२||
र सीसगदवं तस्स सिजावालगस्स कण्णेसु पक्खिवावी । तए णं सो तिविद् अणेगाई जुदाई करिय बहूई पाव
कम्माई समज्जिणिय चुलसीई वाससयसहस्साई सवाउयं पालइत्ता कालमासे कालं किच्चा अट्ठारसमे भवे सत्तमाए पुढवीए अप्पइहाणे नयरे तेत्तीससागरोवमटिइओ नेरइओ उववन्नो ॥ मू०२५॥
छाया-ततः खलु स एकदा शयनसमये प्रवत्तमाने नाटके शय्यापालकमेवम् आज्ञापयत्-यदाऽहं निद्रितो भवामि तदा त्वं नर्तकमण्डलं निवारये:-इत्याज्ञाप्य त्रिपृष्ठो वासुदेवो नाटकं प्रेक्षमाणो निद्रावशं गतः। निद्रितेऽपि तस्मिन् श्रोत्रेन्द्रियसुखवशं गतः शय्यापालकः संगीतरसमूच्छितो नो तद् निवारयति, प्रत्युत कथयतिकरोतु नाटकं निश्शङ्कम् । तेन नाटकं पूर्वमिव प्रवृत्तमासीत् ।
एवं शय्यापालके नाटकरसमूच्छिते सति तन्निनादेन त्रिपृष्ठवासुदेवस्य निद्रा भग्ना । भग्ननिद्रः स
मूलका अर्थ-तदन्तर एकवार सोने के समय नाटक चल रहा था । त्रिपृष्ठने शय्यापाल को आज्ञा दी-'जब मुझे निद्रा आ जाय तब तुम नर्तकमंडलको (नाटक करनेसे ) रोक देना।' इस प्रकार आज्ञा देकर त्रिपृष्ठ वासुदेव नाटक देखता-देखता निद्रा के अधीन हो गया। वासुदेव के सो जाने परभी श्रवणेन्द्रिय के सुख के अधीन हुए और संगीत के रसमें आसक्त हुए शय्यापालक ने नर्तक-मण्डल को मना नहीं किया। यही नहीं उसने उलटे यह कहा-'निर्भय होकर नाटक किये जाओ।' इस कारण नाटक पहले की भाँति ही चालू रहा।
इस तरह शय्यापालक के नाटक-रसमें मृच्छित हो जाने पर, नाटक की आवाज से त्रिपृष्ठ वासुदेव । की निद्रा भग्न हो गई। निद्रा भंग होने पर वासुदेवने नटोंके नायक (मुखिया) से पूछा-तुम इस समय
महाविरस्य त्रिपृष्ठनामकः सप्तदशो भवः।
મૂલને અર્થ—કોઈ એક સમયે ત્રિપૃષ્ઠ વાસુદેવના શયનભવનમાં રાત્રીના વખતે નાટયમયેગે ચાલી રહ્યાં હતાં. વાસુદેવે શયાપાલકને આજ્ઞા કરી હતી કે “મને ઊંઘ આવે કે તરતજ તમારે નાટયમો બંધ કરી દેવા' આ પ્રકારને કમ આપી નિદ્રાવશ થઈ ગયાં. નાટય પ્રયોગમાં ચાલતું સંગીત ઘણું રસમય બનવાથી શયાપાલક તે શ્રવણુ કરવામાં એકાકાર થઈ ગયો ને આસક્તપણાને લીધે સ્વામીની આજ્ઞા ચૂકી ગયે. સ્વામી નિદ્રાધીન થઈ જવાથી પિતે નિર્ભય થયો અને મંડળીને રુકાવટ નહિ કરતાં પ્રેત્સાહન આપી જલસાને કાર્યક્રમ ચાલુ રખા.
ઇન્દ્રિયનું ગૃદ્ધિપણું થવાથી જીવ સૃષ્ઠિત થાય છે ને ભાન ભૂલી નહિ કરવાનું કરી બેસે છે. સંગીતના છે
॥२४॥
Paliww.jainelibrary.org