________________
श्रीकल्प
कल्पमञ्जरी
॥२४॥
टीका
तदनन्तरं च खलु तस्य त्रिपृष्ठस्य प्रतिवासुदेवेन शवपुराधीश्वरेण अश्वग्रीवेण सह युद्धं सञ्जातम् । तत्र= तस्मिन् युद्धे तेन त्रिपृष्ठेन अश्वग्रीवस्य शीर्ष तनिक्षिप्तेनैव अश्वग्रीवप्रक्षिप्तेनैव चक्रेण छेदितम् । देवश्च घुषितम् आकाशे उच्चस्वरेण शब्दितम्-एष त्रिपृष्ठः प्रथमो वासुदेवःसमुत्पन्न इति । ततः=देवकृतघोषणानन्तरं सर्वे राजानो नताः तस्य वशव तिनो जाताः । उदित प्राप्तम् अर्द्धभरतं त्रिखण्डराज्यम् । तथा च-तेन त्रिपृष्ठवासुदेवेन कोटिका शिला-कोटिमनप्रमाणा शिला बाहुभ्यां धृता-उत्थापिता ।। सू०२४॥
ततत्रिपृष्ठस्य यदभूत्तदुच्यते
मूलम्-तए णं से एगया सयण समयम्मि पवट्टमाणे नाडए सिजावालगं एवमाणावी-जाहेऽहं निदिओ होमि ताहे तुवं नट्टगमंडलं निवारेज्जा' इय आणाविय तिविट्ट वासुदेवो नाडगं पेक्खमाणो निद्दावस गओ। निदिए वि तम्मि सोइंदियसुहवसं गओ सिजापालओ संगीयरसमुच्छिओ णो तं निवारेइ, पच्चुय कहेइ-कुबउ नाडगं निस्संकं । तेण नाडयं पुव्वमिव पवढें आसी।
एवं सिज्जावालगे नाडगरसमुच्छिए समाणे तबिनाएण तिविटवासुदेवस्स निद्दा भग्गा। भग्गनिदो सो नदृगनायगं पुच्छीअ-तुवं अहुणावि जं नाडगं करेसि तं कस्स आणाए ? तए णं सो कहीअ-सामी ! सिजावालगस्स आणाए । एवं तस्स वयणं सोच्चा सो तिविट्ट आसुरुत्तो मिसिमिसेमाणो कोहेण धमधमेंतो उकालिजमाणं अश्वग्रीव का मस्तक उसीके फेंके हुए चक्र से काट दिया। तब देवों ने घोषणा की-'यह त्रिपृष्ठ प्रथम वासुदेव हुआ।' इस घोषणा के बाद सभी राजा उसके अधीन हो गये। त्रिपृष्ठने श्राधे भरतक्षेत्रका राज्य प्राप्त कर लिया। वासुदेव त्रिपृष्ठ ने कोटिशिला-एक करोड़ मन वजन की शिला अपनी भुजाओं से उठा ली। सू०२४ ॥
तत्पश्चात् त्रिपृष्ठ का जो हुआ सो कहते हैं-'तए णं इत्यादि ।
महावीरस्य त्रिपृष्ठनामकः सप्तदशो भवः।
॥२४॥
નામના પ્રતિવાસુદેવની સાથે ત્રિપુચ્છને યુદ્ધ થયું તે યુદ્ધમાં ત્રિપૂક્કે અશ્વગ્રીવનું માથું તેણે જ ફેંકેલા ચક્રથી છેદી નાખ્યું. ત્યારે દેવેએ ઘોષણા કરી કે “આ ત્રિપૃષ્ઠ પ્રથમ વાસુદેવ થયે.આ શેષણા પછી બધા રાજા તેને અધીન થઈ ગયાં. ત્રિપુઠે અર્ધા ભરતક્ષેત્રનું રાજ્ય પ્રાપ્ત કર્યું. વાસુદેવ ત્રિપૂક્કે એક કરેડ મણના વજનની કેટशिक्षा पोतानी मुन्नम्मा ५3 64ाडी सीधी. (सू०२४) ।
__ त्या२मा त्रिनु शु ययुते ४ —'तएणं' या.
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org