SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पसूत्रे ॥२४०॥ Jain Education अचलाभिधः=अचलनामा बलदेव आसीत् । जातमात्रस्य अस्य त्रीणि पृष्ठकरण्डकानि=पृष्ठवंशवर्त्तिन उन्नता अस्थिभागा अभवन् - इति हेतोः अम्वापितृभ्यां तस्य त्रिपृष्ट इति नाम कृतम् । स च मातापित्रोरतिशयवल्लभ आसीत् । क्रमेण स त्रिपृष्ठ उन्मुक्तबालभावः=बाल्यावस्थामतिक्रान्तः यौवनकं = युवावस्थाम् अनुप्राप्तः = अधिगतः । ततः= त्रिपृष्ठस्योत्पत्यनन्तरं खलु अस्य = त्रिपृष्ठस्य पूर्वभववैरिकः = जन्मान्तरीयशत्रुर्विशाखनन्दिजीवः अनेकेषु =अनेकविधेषु कीटपतङ्गादिरूपेषु भवेषु =जन्मसु भ्रामं भ्रामं भ्रमित्वा भ्रमित्वा शङ्खपुरसमीपस्थिततुङ्गगिरौ - शङ्खपुरसमीपे = शङ्खपुरासन्नप्रदेशे स्थितः - विद्यमानो यस्तुग्राभिधो गिरिः पर्वतस्तत्र सिंहो जातः = सिंहस्वेन समुत्पन्नः । एकदा = एकस्मिन् समये स सिंहः त्रिपृष्ठेन पूर्वभवकृतनिदानप्रभावाद् वाहुयुद्धेन = बाहुयुद्धं कृत्वा मारितः । कुछ दिन अधिक मास समाप्त होने पर उसका जन्म हुआ । उसका बडा भाई अचल नामक बलदेव था । जन्म के समय वासुदेव के तीन पृष्ठकरण्डक थे, अर्थात् पृष्ठवंश में तीन ऊँचे अस्थिभाग थे । इस कारण माता-पिता ने उसका नाम त्रिपृष्ठ रख दिया। वह माता-पिता को बहुत प्यारा था। धीरेधीरे उसने बाल्यावस्था समाप्त की और यौवन अवस्था में आया । त्रिपृष्ठ का जन्म होने के बाद इसके पूर्वभव का श विशाखनन्दी का जीव कीट पतंग आदि अनेक योनियोंमें घूम घूमकर शंखपुर के समीपवर्ती तुंगगिरि में सिंह होकर उत्पन्न हुआ और शंखपुर में उपद्रव करता था। एक समय में उस सिंह को त्रिपृष्ठने पूर्वभव के निदान के प्रभाव से में मार बाहुयुद्ध डाला । तदनन्तर एक समय अश्वग्रीव प्रतिवासुदेव के साथ त्रिपृष्ठ का युद्ध हुआ । उस युद्ध में त्रिपृष्ठ ने મળી ગઈ કે તે વાસુદેવ થશે. નવ માસ ઉપર કેટલાક વધુ દિવસેા પૂરા થતાં તેનો જન્મ થયે. તેના મેાટા ભાઈ અચલ નામના બળદેવ હતાં. જન્મ વખતે વાસુદેવને ત્રણ પૃષ્ઠકર ડક હતાં એટલે કે પીઠના ભાગમાં ત્રણ ઊંચાં અસ્થિભાગ (હાડકાં) હતાં. તે કારણે માતા-પિતાએ તેનુ' નામ ત્રિપૃષ્ઠ રાખ્યું, તે મા-બાપને ઘણા વહાલે હતા. ધીમે ધીમે બાલ્યાવસ્થા પૂરી કરીને તે યૌવનાવસ્થાએ પહેાંચ્યા. ત્રિપૃષ્ઠના જન્મ પછી તેના પૂભવના શત્રુ વિશાખનન્દીને જીવ કીટ, પતંગ વગેરે અનેક યેનીમાં ભમી–ભમીને શ‘ખપુરની પાસે આવેલા તુંગિરિમાં સિંહરૂપે ઉત્પન્ન થઇને શંખપુરમાં ઉપદ્રવ કરતા હતા. એક વખત તે સિ ંહને ત્રિપૃષ્ઠ પૂર્વભવના નયાણાના પ્રભાવથી બાહુ-યુદ્ધમાં મારી નાખ્યા. ત્યારબાદ એકવાર અશ્વત્રીવ JOJO कल्प मञ्जरी टीका महावीरस्य त्रिपृष्ठ नामकः सप्तदशो भवः । ॥२४० ॥ www.jainelibrary.org.
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy