________________
श्रीकल्पसूत्रे
॥२३९॥
मारितः। तदनन्तरं च खलु तस्य त्रिपृष्ठस्य प्रतिवासुदेवेन शङ्खपुराधीश्वरेण अश्वग्रीवेण सह युद्धं संजातम् । as de aurat atर्ष तन्निक्षिप्तेनैव चक्रेण छेदितम् । देवैश्व घुषितम्- 'एष त्रिपृष्टः प्रथमो वासुदेवः समुत्पन्न इति । ततः सर्वे राजानो नताः । उदितम् अर्द्धभरतम् । कोटिका शिला बाहुभ्यां धृता ॥०२४||
टीका — 'तए णं' इत्यादि — ततः खलु स नयसारजीवः आयुर्भवस्थितिक्षयेण = देवसम्बन्धिनीनामायुर्भवस्थितीनां क्षयेण महाशुक्राद् देवलोकात् च्युत्वा सप्तदशे भवे भरतक्षेत्रे पोतनपुरनगरे प्रजापतिनाम्नो राज्ञो मृगावत्या देव्याः कुक्षौ सप्तस्वप्नमूचितः = चतुर्दशस्त्रप्नेषु अन्यतमसप्त स्वप्नदर्शनात् सूचितो वासुदेवः पुत्रतया उपपन्नः = समागतः । साधिकेषु नवसु मासेषु व्यतिक्रान्तेषु गर्भाद् विनिष्क्रान्तः । तस्य ज्येष्ठ भ्राता लगा। एक समय उस सिंह को त्रिपृष्टने पूर्वभव में किये हुए निदान के प्रभाव से बाहुयुद्ध करके मार दिया । उसके बाद शंखपुर के स्वामी अश्वग्रीव नामक प्रतिवासुदेव के साथ त्रिपृष्ठ का युद्ध हुआ । उस युद्ध में इसने अश्वग्रीव का मस्तक उसीके फेंके हुए चक्र से काट दिया। उस समय देवों ने घोषणा की - 'त्रिपृष्ठ प्रथम वासुदेव हुए।' सब राजाओं ने वासुदेव को नमन किया । त्रिपृष्ठ ने आधे भरतक्षेत्र का राज्य प्राप्त किया। एक करोड़ मन की शिला हाथों से उठा ली ॥ मु०२४ ॥
टीका का अर्थ- 'तए णं' इत्यादि । तब नयसार का जीव देवसंबंधी आयु, भव और स्थिति का क्षय होने से महाशुक्र नामक देवलोक से च्युत होकर सत्तरहवें भव में भरतक्षेत्र के अन्तर्गत पोतनपुर नामक नगर में, प्रजापति राजा की मृगावती देवी के उदर में पुत्ररूप से उत्पन्न हुआ । चौदह महास्त्रमों में से माता को सात स्वम आये, इससे सूचना मिल गई कि वह वासुदेव होगा ।
ધણી અશ્વગ્રીવ સાથે તેને યુદ્ધમાં ઉતરવુ પડયું. અધગ્રીવે ત્રિપૃષ્ઠને મારી નાખવા તેના ઉપર ચક્ર ફ્રેંકયું, પણ તે જ ચક્રવર્ડ ત્રિપૃષ્ઠ અશ્વત્રીવનુ માથુ ઉડાવી દીધું. તે સમયે દેવદુંદુભી સાથે દેવઘેાષણા થઇ કે ‘ત્રિપૃષ્ઠ પ્રથમ વાસુદેવ તરીકે જાહેર થયાં છે. ' વાસુદેવે ત્રણ ખંડ જીતી તેના પર પેાતાનું આધિપત્યપણું સ્થાપિત કર્યું. તેમનામાં અતુલખળ હતુ. જેના આધારે એક કરોડ મણુની શીલાને પણ હાથ વડે જમીન પરથી ઉંચકી લીધી. (સૂ૦૨૪)
टीना अर्थ- 'तपणं' धत्याहि त्यारे हेवसण घी आयुष्य, अव भने स्थितिनो क्षय थतां भडाशु नामना हेवલેાકમાંથી આવીને સત્તરમા ભવમાં નયસારના જીવ ભરતક્ષેત્રની અંદર પેતનપુર નામનાં નગરમાં પ્રજાપતિ રાજાની મૃગાવતી નામની રાણીના ઉદરમાં પુત્રરૂપે ઉત્પન્ન થયા. ચૌદ મહાસ્વપ્નામાંથી માતાને સાત સ્વપ્નાં આવ્યાં. તેથી સૂચના
For Private & Personal Use Only
Jain Educationtational
爆
कल्प
मञ्जरी
टीका
महाविरस्य
त्रिपृष्ठ
नामकः
सप्तदशो
भवः ।
।।२३९ ।।
Grootwww.jainelibrary.org.