SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमूत्रे ॥२३४॥ Jain Education Interconal टीका- 'तओ' इत्यादि । ततः पूर्वोक्त तपःकरणानन्तरं तपःप्रभावलब्धानेकविधलब्धिसम्पन्नः- तपःप्रभात्रेण लब्धा या आमशौपध्यादितेजोलेश्यादिरूपा अनेकविधा लब्धयस्ताभिः सम्पन्नो = युक्तः स विश्वभूतिश्नगार एकदा = एकस्मिन् समये आचार्यम् आपृच्छय - पृष्ट्वा एका किविहारेण = एकाकिप्रतिमाविहारेण विहरन् मथुरा नगरीं गतः । तदा= तस्मिन्नेत्र समये तत्र = मथुरायां नगर्या राजकन्यापाणिग्रहणार्थम् = राजकन्यां परिणेतुं विशाखनन्दी राजकुमारोऽपि आगतः । तस्य विशाखनन्दिनो राजकुमारस्य आवासः - निवासस्थानम् राजमार्गे = राजमार्गसमीपस्थभवने आसीत् । स च विश्वभूतिरनगारो मासक्षपणपारण के तत्र = मथुरायां भिक्षार्थम् अटन = परिभ्रमन् तेन मार्गेग - विशाखनन्दिनिवाससमीप स्थित राजमार्गेण गच्छति । तं विश्वभूतिमनगारं दृष्ट्वा विशाखनन्दिपुरुषाः = विशाखनन्दिनो भृत्याः निजस्वामिनं विशाखन्दिनं तं विश्वभूतिं पर्यचाययन् = परिचितं कारितवन्तः - ' एप भिक्षार्थमटन पुरुषो विश्वभूति T. टीका का अर्थ- 'ओ' इत्यादि । तपस्या करनेके पश्चात् तप के प्रभाव से यमशषधि आदि तथा तेजोलेश्या आदि अनेक प्रकार की लब्धियों से सम्पन्न विश्वभूति अनगार, किसी समय आचार्य से आज्ञा लेकर एकाकिप्रतिमा - विहार से विचरते हुए मथुरा नगरी पहुँचे। उसी अवसर पर राजकुमारी का पाणिग्रहण करने के लिये राजकुमार विशाखनन्दी का निवास राजपथ के समीप के भवन में था । विश्वभूति अनगार मासखमण की तपस्या के पारण के दिन मथुरा में भिक्षा के लिए अटन करते हुए उसी राजमार्ग से जा रहे थे। विश्वभूति अनगार को देखकर विशाखनन्दी के आदमियों ने अपने स्वामी, अर्थात् विशाखनन्दी को उनका परिचय करा दिया। कहा - 'यह भिक्षा के लिए भ्रमण करने वाले विश्वभूति अनगार हैं ।" यह परिचय पाकर ટીકાને અ—‘તન્નો’ ઇત્યાદિ. તપસ્યા કર્યા પછી તપના પ્રભાવથી આમૌષધી-વગેરે તથા તેોલેશ્યા વગેરે અનેક પ્રકારની લબ્ધિઓથી યુક્ત વિશ્વભૂતિ અણુગાર કોઇ વખતે આચ `ની આજ્ઞા લઇને એકક-વિહાર-પ્રતિમાથી વિચરતાં વિચરતાં મથુરા નગરમાં પહેચ્યા. એ જ અવસરે રાજકુમારીનુ` પાણિગ્રહણ કરવા માટે રાજકુમાર વિશાખની પણુ ત્યાં આવેલ હતા. વિશાખનન્દ્રાએ રામાની નજીકના મહેલમાં નિવાસ કર્યાં હતા. વિશ્વભુતિ અણુગાર પારણાને દિવસે મથુરા નગરીમાં ભિક્ષાને માટે ફરતાં ફરતાં એ જ રાજમાર્ગ પથી જઇ રહ્યાં હતાં. વિશ્વતિ અણુમારને જોઈને વિદ્યા ખનન્દીના મધુરું એ પોતાના માલિક એટલે કે વિશાખનન્દીને તેમના પરિચય કરાવી દીધા. તેમણે कल्प मञ्जरी टीका महावीरस्य विश्वभूति नामकः पञ्चदशो भवः । ॥२३४॥ ww.jainelibrary.org.
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy