SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्पमञ्जरी विसाहणंदी तं सताओ । पञ्चुत्यिय सो विसाहनदा ! ॥२३१॥ टीका मूलम्-तो तपप्पमावलद्धाणेगविहलदिसंपण्णो सो विस्सभूई अणगारो एगया आयरियं आपुच्छिय एगल्लविहारेण विहरमाणो महुरं नयरिं गओ। तया तत्थ रायकन्नापाणिग्गहणटं विसाहनंदी रायकुमारो वि आगओ। तस्स रायमग्गे आवासो आसी । सो य विस्सभूई अणगारो मासक्खमणपारणगे तत्य भिक्खष्टुं अडमाणे तेण मग्गेण गच्छइ । तं गच्छमाणं दट्टा विसाहनदिपुरिसा नियसामि परिचाइंसु-सामी! एसो विस्सभूई अणगारोत्ति । तए णं विसाहणंदी तं सत्तमिव विलोएइ । एत्यंतरे तत्थे। सो अणगारो मूइयाए एगाए गावीए पेल्लिो भूयले पडिओ, ताहे तेहिं उकिटकलकलो कओ। पच्चुत्थिय गच्छंतो सो विसाहनंदिणा भणिओ-रे भिक्खू ! कविटपाडणं तं बलं तुझ कर्हि गयं? ताहे तेण पलोइयं, दिट्ठो य सो विसाहनंदी। तएणं सो अगगारो अमरिसेण हत्थेहि त गावि अग्गसिंगेहि गहाय उड्दं वहइ । दुब्बलस्स वि सीहस्स बलं किं सिगालेहिं लंधिजइ ? अंधयारो कि पगासं अइक्कमइ ? खज्जोभो किं चंदमसा सह फद्धइ ? तं दटुं सो विसाहनंदी लजिओ जाओ । तए णं से विस्सई अणगारे ' इमो दुरप्पा मइ अज्जवि वेरं वहइ' ति कट्टु तत्थ नियाणं करेइ-'जइ इमस्स मम तवनियमबंभचेरवासस्स कोवि फलवित्तिविसेसो हवइ, तोऽहं आगमेस्साए अस्स वहाए होमि' ति। तए णं सो अणालोइयअप्पडिकतो सहि भत्ताई अणसणाए छेदित्ता कालमासे कालं किच्चा सोलसमे भवे महासके उकिटदिइओ देवो जाओ ।। म०२३॥ छाया-ततस्तपःप्रभावलब्धानेकविधलब्धिसम्पन्नः स विश्वभूतिरनगार एकदा आचार्यमापृच्छच एकाकिविहारेण विहरन् मथुरा नगरी गतः। तदा तत्र राजकन्यापाणिग्रहणार्थ विशाखनन्दी राजकुमारोऽपि आगतः । तस्य राजमार्गे आवास आसीत् । स च विश्वभूतिरनगारो मासक्षपणपारणके तत्र भिक्षार्थम् अटन् मूल का अर्थ-तदनन्तर तप के प्रभाव से प्राप्त होनेवाली अनेक प्रकार की लब्धियों से सम्पन्न विश्वभूति अनगार एकबार आचार्य की आज्ञा लेकर एकाकी विहार से विचरते हुए मथुरा नगरी में पहुंचे। संयोगवश उसी समय राजकन्या का पाणिग्रहण करने के लिये राजकुमार विशाखनन्दी भी वहां आया हुआ था। राजमार्ग पर उसका डेरा था। विश्वभूति अनगार मासखमण के पारणा के दिन भिक्षा के लिए भ्रमण મૂલને અર્થ–“તપ” ના પ્રભાવે તેલબ્ધિ આદિ અનેક પ્રકારની લબ્ધિઓ પ્રાપ્ત થઈ. આવા લબ્ધિસંપન્ન વિશ્વતિ અણગાર એકવાર આચાર્યની આજ્ઞા લઈ એકાકી વિચરતાં મથુરાનગરીમાં પહોંચી ગયાં. તે સમયે રાજશિર કુમાર વિશાખનંદી કેઈએક રાજકન્યાનું પાણિગ્રહણું માટે ત્યાં આવ્યા હતા. રાજમાર્ગ ઉપર તંબુના ડેરા ઉભા થઈ महावीरस्य विश्वभूतिनामकः पञ्चदशो भवः। BE ॥२३॥ Jain Education Internal For Private & Personal Use Only Galww.jainelibrary.org.
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy