________________
श्रीकल्प
मूत्रे
॥२२८ ॥
परलोकसाधिनी धर्मध्यानानुबन्धिनी मध्यस्थतापरिणामरूपा द्वितीया २, कुशलाकुशलमनोवृत्तिनिरोधेन चिराभ्यस्वयोगसम्पादिताऽवस्था - विशेषजन्याऽऽत्मस्वरूप रमणता तृतीया ३, तदुक्तं योगशास्त्रे
विमुक्त कल्पनाजालं समत्वे सुप्रतिष्ठितम् ।
आत्मारामं मनस्तज्ज्ञैर्मनोगुप्तिरुदाहृता ॥ १ ॥ इति ।
तथा - बचोगुप्तः = निरूढवाक्प्रसरः - मौनावलम्बीत्यर्थः, कायगुप्तः - कायस्य गमनागमन - प्रचलन - स्पन्दनादिक्रियाणां गोपनं कायगुप्तिः, सा द्विविधाचेष्टानिवृत्तिरूपा १, यथाऽऽगमं चेष्टानियमनलक्षणा २ चेति, तत्र प्रथमा लोant सिद्धि करनेवाली मध्यस्थतारूप परिणति दूसरी मनोगुप्ति है । (३) शुभ और अशुभ- दोनों प्रकारके मानसिक व्यापार के निरोध से चिरकालतक अभ्यास किये हुए योगसे उत्पन्न होनेवाली, विशिष्ट अवस्थामें प्राप्त होनेवाली आत्मस्वरूपमें रमणरूप परिणति तीसरी मनोगुप्ति है । योगशास्त्रमें कहा है-विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् ।
आत्मारामं मनस्तज्ज्ञै, – मनोगुतिरुदाहृता ॥१॥
"9
सब प्रकारकी कल्पनाओं से मुक्त होकर समत्व ( समता अवस्था ) में भलीभाँति स्थित मनका आत्मामें रमण करना मनोगुप्ति है. ॥ १ ॥
वह मुनि वचनगुप्त अर्थात् मौनका अवलम्बन करनेवाले तथा कायगुप्त अर्थात् शरीरकी गमन, आगमन, प्रचलन, स्पन्दन - हिलना आदि क्रियाओंका निरोध करनेवाले भी हुए। कायगुप्ति दो प्रकारकी है - (१) चेष्टाસિદ્ધિ કરનારી મધ્યસ્થતારૂપ પરિણતિ બીજી મનેગુપ્તિ છે. (૩) શુભ અને અશુભ ખન્ને પ્રકારના માનસિક વ્યા પારના નિરાધથી ચિરકાળ સુધી અભ્યાસ કરાયેલ યોગથી ઉત્પન્ન થનારી, વિશિષ્ટ અવરથામાં પ્રાપ્ત થનારી આત્મસ્વરૂપમાં રમણુરૂપ પરિણતિ ત્રીજી મનેગુપ્તિ છે. યાગશાસ્ત્રમાં કહ્યું છે;
"C
'विमुक्त कल्पनाजालं, समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तज्ज्ञै, – मनोगुतिरुदाहृता ॥१॥"
બધા પ્રકારની કલ્પનાએ થી મુક્ત થઈને સમત્વમાં ( સમતા-અવસ્થામાં ) સારી રીતે રહેલાં મનનુ' આત્મામાં મણુ કરવું એ મને ગુપ્તિ છે.
તે મુનિ વચનગુપ્ત એટલે કે મૌનનુ' અવલમ્બન રાખનારા તથા કાયગુપ્ત એટલે શરીરની ગમન (જવુ') Jain Education In nal आगमन (आव) प्रयशन, स्पन्दन - ईसनयान कोरे डियाना निरोध पुरनारा पशु थयां डायगुप्ति में प्रभारनी
कल्प
मञ्जरी
टीका
महावीरस्य
विश्वभूति
नामकः
पञ्चदशो
भवः ।
॥२२८॥
w.jainelibrary.org.