________________
श्री कल्पमुत्रे
॥२२७||
Jain Education Internal
समितियुक्तः, अत्र मध्यमणिन्यायेन भाण्डमात्रशब्दयोरादाननिक्षेपणाशब्दाभ्यां सह संबन्धः । तथा-उच्चारप्रत्रशिङ्खाण जलपरिष्ठापनिकासमितः- तत्र - उच्चारः = पुरीषं प्रस्रवणं प्रसिद्धं, श्लेष्मा कफः, जलः = प्रस्वेदमलः, शिङ्खाणं = नासिकामलम्, एतेषां परिष्ठापनिकायां = गरिष्ठापनायां समितः - स्थण्डिलादिदोष परिहारपूर्वकम् उच्चारादिपरिठापनायां मत्त इत्यर्थः । मनःसमितः - मनः = अन्तःकरणविशेषः, तत्र समितः = कुशलमन उदीरणाकारक इत्यर्थः; वचः - समितः=सत्यमधुरानद्यादिभाषाभाषणशीलः, कायसमितः = पाण्युपघातादिदोषपरिहारपूर्वकं कायप्रवर्त्तकः, मनोगुप्तः= मनोगुप्तिमान, मनोगुप्तिस्त्रिविधा, तत्र - आर्त्तरौद्रध्यानानुबन्धिकल्पनाजालवियोगलक्षणा प्रथमा १, शास्त्रानुगामिनी
पणा ( रखने) के साथ भी संबंध है । परिष्ठापनासमिति का पूरा नाम ' उच्चारस्रवणश्लेष्म शिङ्घाण जलपरिष्ठापनिकासमिति ' है । उच्चार अर्थात् मल, प्रस्रवण अर्थात् मूत्र, श्लेष्म अर्थात् कफ, जल अर्थात् पसीनेका मैल, शिघाण अर्थात् नाकका मल, इन सबके परठनेमें यतनावान् को परिष्ठापनिकासमित कहते हैं। वे मनःसमित अर्थात् शुभम की प्रवृत्ति करनेवाले, वचनसमित अर्थात् सत्य, मधुर एवं निरवद्य वचन बोलनेवाले तथा कायसमित अर्थात् जीवहिंसा आदि दोषोंसे बचकर कायकी प्रवृत्ति करनेवाले हुए ।
विश्वभूति अनगार मनोगुप्तिमान भी हुए। मनोगुप्ति तीन प्रकार की है - (१) आर्त्तध्यान और रौद्रध्यानजनक कल्पनाओं के समूहका वियोग होना प्रथम मनोगुप्ति है । (२) शास्त्रका अनुगमन करनेवाली, पर
છે. અહીં' મધ્યણિયાયથી વચ્ચેના શબ્દના આગળ અને પાછળ અન્ને જગ્યાએ સબંધ થઈ જાય छे, यो विषय प्रमाणे “लांड - मात्र” शण्होनो साहान ( श्रद्धा - उठाव ) नी साथै पशु संबंध छे, भने निक्षेपाया ( भूम्वु ) नी साथै पशु संजन छे. परिष्ठापनासभितिनु पू३ नाम “दुय्यार - प्रसवष्णु - वेष्म-शिधाणुજલ્લ-પરિષ્ઠાપનિકા-સમિતિ” છે. ઉચ્ચાર એટલે કે મળ, પ્રસવવુ એટલે કે સૂત્ર, શ્લેષ્મ એટલે કે કફ, જલ્લ એટલે કે પસીનાના મેલ, શિઘ્રાણુ ( નાકના મેલ) એ બધાંને પઢવામાં યતનાવાળાને પરિષ્ઠાપનિકાસમિત કહેવાય છે. તેઓ મનઃસમિત એટલે કે શુભ મનની પ્રવૃત્તિ કરનારા, વચનસમિત એટલે કે સત્ય, મધુર અને નિવદ્ય વચન ખેલનારા, તથા કાયસમિત એટલે જીવહિંસા વગેરે દ્વેષે થી અચીને કાયાની પ્રવૃત્તિ કરનારા થયાં.
વિશ્વભૂતિ અણુગાર મનેાગુપ્તિમાન પણ થયાં. અનેગુપ્તિ ત્રણ પ્રકારની છે; (૧) આત્તધ્યાન અને રૌદ્રધ્યાન ઉત્પન્ન કરનાર કલ્પનાઓના સમૂહના વિયાગ હોવા તે પહેલી અનેગુપ્તિ છે. (ર) શાસ્ત્રને અનુસરનારી, પલાકની
For Private & Personal Use Only
कल्पमञ्जरी
टीका
महावीरस्य विश्वभूति
नामकः पञ्चदशो
भवः ।
॥२२७||
wwwwww.jainelibrary.org