SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्प मो ॥२२६॥ मञ्जरी टीका प्रव्रज्यानन्तरं खलु स विश्वभूतिरनगारः ईर्यासमितः-ईर्या गमनं तत्र समितः=पुरतो जीवरक्षार्थ युग्यमात्रभभागन्यस्तदृष्टिः सन् गमनशील इत्यर्थः, यावत्पदेन- भासासमिए, एसणासमिए, आयाणभंडमत्तनिक्खेवणासमिए उच्चारपासवणखेलसिंघाणजल्लपरिट्ठावणियासमिए, मणगुत्ते, वयगुत्ते, गुत्ते, गुतिदिए' छाया-भाषासमितः, एषणासमितः, आदानभाण्डमात्रनिक्षेपणासमितः, उच्चारप्रस्रवणश्लेष्मशिङ्खाणजल्लपरिष्ठापनिकासमितः, मनःसमितः, वचःसमितः, कायसमितो, मनोगुप्तः, वचोगुप्तः, कायगुप्तो, गुप्तो, गुप्तेन्द्रियः-इति संगृह्यते। तत्र-भाषासमितः= भाषासमितियुक्तः, एषणासमितः-आधाकर्मादिदोषरहितभिक्षागवेषणा एषणा, तत्र समितः, आदानभाण्डमात्रनिक्षेपणासमितः-आदाने भाण्डमात्रयोहणे भाण्डस्य-वस्वाधुपकरणस्य मात्रस्य पात्रस्य च निक्षेपणायां स्थापने च दीक्षा के पश्चात् विश्वभूति अनगार ईर्यासमिति से युक्त हुए। अर्थात् जीवोंकी रक्षाके लिए युग्यप्रमाणभूमि पर दृष्टि लगाकर गमन करनेवाले बने। मूलमें प्रयुक्त 'यावत्' शब्दसे 'भाषासमितिसे युक्त, एषणासमितिसे युक्त, आदानभाण्डमात्रनिक्षेपणासमितिसे युक्त, परिष्ठापनासमितिसे युक्त, मनःसमित, वचनसमित, कायसमित तथा मनोगुप्ति, वचनगुप्ति और कायगुप्तिसे युक्त तथा इन्द्रियोंको गोपन करनेवाले' इतना और ग्रहण करना चाहिए। हित, मित, पथ्य और सत्य भाषा बोलनेवाला भाषासमित कहलाता है। आधाकर्म आदि दोषों से रहित भिक्षाकी गवेषणा करनेवाला एपणासमित अथवा एषणासमिति से युक्त कहलाता है। वस्त्र आदि उपकरण तथा पात्रके उठाने और रखनेमें जो यतनावान हो, वह आदानभाण्डमात्रनिक्षेपणासमित कहलाता है। यहाँ मध्यमणिन्यायसे बीचके शब्दका आगे और पीछे-दोनों जगह संबंध हो जाता है, इस नियमके अनुसार 'भाण्ड-मात्र' शब्दों का आदान (ग्रहण करने-उठाने) के साथ भी संबंध है और निक्षे દીક્ષા લીધાં પછી વિશ્વતિ અણગાર ઈસમિતિથી યુક્ત થયાં. એટલે કે જેની રક્ષાને માટે યુગ્યપ્રમાણ (ધુંસરીના માપની) જમિ ઉપર નજર રાખીને ચાલનાર થયાં. મૂળમાં વપરાયેલ “યાવત્શબ્દથી ભાષસમિતિ સહિત, એલણ સમિતિ સહિત, આદાનભાંડમાત્રનિક્ષેપણા સમિતિ સહિત, પરિડાયનાસમિતિસહિત, મન:સમિત, વચનસમિત, કાયસમિત તથા માગુપ્તિ, વચનગુપ્તિ, અને કાયગુપ્તિથી યુક્ત તથા ઈન્દ્રિયોને ગેપન કરનારા” આટલું વધારે ગ્રહણ કરવું જોઈએ. હિત, મિત, પથ્ય અને સત્ય ભાષા બોલનારને ભાષા-સમિત કહેવાય છે. આધાકમ વગેરે દેથી રહિત ભિક્ષાની ગષણ કરનાર એષણાસમિતિથી યુક્ત કહેવાય છે. સ્ત્ર વગેરે Mon५४२० तथा पात्रने वा तया रामवाभयतनामा डाय-छते माहाभानियवासभित हेवाय भाई महावीरस्य विश्वभूतिनामकः पञ्चदशो भवः। ॥२२६॥ ___Jain Education Adiww.jainelibrary.org.
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy