SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्र ॥२२५॥ 其真園河河河 Jain Education Internal परभव च नारकादिगति प्रामुत्रन्ति । कामानामभिलाष कृते तदमाप्तावपि इह भवे दुःखं, परभवे नरकादिगतिश्च भवति, किं तर्हि वाच्यं कामानामुपार्जने रक्षणे तदुपभोगे च, कामाभिलाषादीनां रागद्वेषमूलकत्वेन कषायवर्द्धकत्वेन च सावद्यत्वादिति भाव इति । तस्मात् कामभोगैः अलम्, व्यर्थाः कामभोगा इत्यर्थः । इत्थं कामभोगान् विग, 'कामभोगा दुर्गतिमूलं =नारकादिदुर्गतीनां कारणम्' इति कृत्वा = इति मनसि निधाय स विश्वभूतिस्ततो निर्गतः । ततः संजातसंवेगः - संजातः समुत्पन्नः संवेगो = मोक्षाभिलाषो यस्य स तथा अङ्कुरितमोक्षाभिलाषः, अत एव - शुद्धभावनः=कपाय कालुष्यरहितभावनायुक्तः सन् आर्यसंभूतानां स्थविराणाम् अन्तिके - समीपे प्रत्रजितः । ततः भोगों की भयंकरता तो इसीसे सिद्ध है कि कामों की अभिलाषा करनेवाले, कामभोग प्राप्त न होने पर भी, केवल अभिलाषा करने मात्रसे दुर्गति प्राप्त करते हैं । ऐसी स्थिति में काम-भोगों के उपार्जन, रक्षण और भोग का तो कहना ही क्या है ! आशय यह है कि कामभोगों की अभिलाषा आदि रागद्वेष - मूलक और कषाय- बर्द्धक होने के कारण पापमय हैं ||१|| तो यह कामभोग व्यर्थ हैं। इस प्रकार कामभोगोंकी गर्दा करके और 'कामभोग नरकादि दुर्गतियों के कारण हैं' ऐसा मनमें निश्चय करके विश्वभूति वहाँसे निकल गया । उसे संवेग उत्पन्न हो गयामुक्ति की अभिलाषा उत्पन्न हो गई। वह कषाय की कलुषतासे वर्जित भावना के साथ आर्यसंभूत नामक स्थ वरमुनिके समीप दीक्षित हो गया । લાષા કરનારા, કામભાગ પ્રાપ્ત ન થવાં છતાં પણુ, ફક્ત અભિલાષા કરવા માત્રથી જ દુર્ગતિ પામે છે, આવી સ્થિતિમાં કામભેગના ઉપાર્જન, રક્ષણ અને ઉપભાગનું તે કહેવું જ શું? તેના આશય એ છે કે કામલેગની અભિલાષા વગેરે રાગ-દ્વેષનુ` મૂળ હોવાથી તથા કષાય-વર્ધક હોવાને કારણે પાપમય છે. તેથી એ કામભોગ વ્યર્થ છે. આ રીતે કામણે ગાની નિંદા કરીને તથા “ કામભોગ નરકાદિ-દુ તિયાનુ કારણ છે. ' એવા મનમાં નિશ્ચય કરીને વિશ્વભૂતિ ત્યાંથી નીકળી ગયાં. તેમનામાં સંવેગ પેદા થઇ ગયા–મુક્તિની અભિલાષા ઉત્પન્ન થઇ ગઇ. તે કષાયની કલુષતારહિત ભાવના સાથે આ સબૂત નામના સ્થવિર મુનિની પાસે દીક્ષિત થયાં. For Private & Personal Use Only कल्पमञ्जरी टीका महावीरस्य विश्वभूति नामकः पञ्चदशो भत्रः । ॥२२५॥ www.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy