________________
श्रीकल्प
सूत्र ॥२२५॥
其真園河河河
Jain Education Internal
परभव च नारकादिगति प्रामुत्रन्ति । कामानामभिलाष कृते तदमाप्तावपि इह भवे दुःखं, परभवे नरकादिगतिश्च भवति, किं तर्हि वाच्यं कामानामुपार्जने रक्षणे तदुपभोगे च, कामाभिलाषादीनां रागद्वेषमूलकत्वेन कषायवर्द्धकत्वेन च सावद्यत्वादिति भाव इति ।
तस्मात् कामभोगैः अलम्, व्यर्थाः कामभोगा इत्यर्थः । इत्थं कामभोगान् विग, 'कामभोगा दुर्गतिमूलं =नारकादिदुर्गतीनां कारणम्' इति कृत्वा = इति मनसि निधाय स विश्वभूतिस्ततो निर्गतः । ततः संजातसंवेगः - संजातः समुत्पन्नः संवेगो = मोक्षाभिलाषो यस्य स तथा अङ्कुरितमोक्षाभिलाषः, अत एव - शुद्धभावनः=कपाय कालुष्यरहितभावनायुक्तः सन् आर्यसंभूतानां स्थविराणाम् अन्तिके - समीपे प्रत्रजितः । ततः
भोगों की भयंकरता तो इसीसे सिद्ध है कि कामों की अभिलाषा करनेवाले, कामभोग प्राप्त न होने पर भी, केवल अभिलाषा करने मात्रसे दुर्गति प्राप्त करते हैं । ऐसी स्थिति में काम-भोगों के उपार्जन, रक्षण और भोग का तो कहना ही क्या है ! आशय यह है कि कामभोगों की अभिलाषा आदि रागद्वेष - मूलक और कषाय- बर्द्धक होने के कारण पापमय हैं ||१||
तो यह कामभोग व्यर्थ हैं। इस प्रकार कामभोगोंकी गर्दा करके और 'कामभोग नरकादि दुर्गतियों के कारण हैं' ऐसा मनमें निश्चय करके विश्वभूति वहाँसे निकल गया । उसे संवेग उत्पन्न हो गयामुक्ति की अभिलाषा उत्पन्न हो गई। वह कषाय की कलुषतासे वर्जित भावना के साथ आर्यसंभूत नामक स्थ वरमुनिके समीप दीक्षित हो गया ।
લાષા કરનારા, કામભાગ પ્રાપ્ત ન થવાં છતાં પણુ, ફક્ત અભિલાષા કરવા માત્રથી જ દુર્ગતિ પામે છે, આવી સ્થિતિમાં કામભેગના ઉપાર્જન, રક્ષણ અને ઉપભાગનું તે કહેવું જ શું? તેના આશય એ છે કે કામલેગની અભિલાષા વગેરે રાગ-દ્વેષનુ` મૂળ હોવાથી તથા કષાય-વર્ધક હોવાને કારણે પાપમય છે.
તેથી એ કામભોગ વ્યર્થ છે. આ રીતે કામણે ગાની નિંદા કરીને તથા “ કામભોગ નરકાદિ-દુ તિયાનુ કારણ છે. ' એવા મનમાં નિશ્ચય કરીને વિશ્વભૂતિ ત્યાંથી નીકળી ગયાં. તેમનામાં સંવેગ પેદા થઇ ગયા–મુક્તિની અભિલાષા ઉત્પન્ન થઇ ગઇ. તે કષાયની કલુષતારહિત ભાવના સાથે આ સબૂત નામના સ્થવિર મુનિની પાસે દીક્ષિત થયાં.
For Private & Personal Use Only
कल्पमञ्जरी
टीका
महावीरस्य
विश्वभूति
नामकः
पञ्चदशो
भत्रः ।
॥२२५॥
www.jainelibrary.org