SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ शल्यं कामा विषं कामाः, कामा आशीविषोपमाः । कामान् प्रार्थयमानाच, अकामा यान्ति दुर्गतिम् ॥१॥ इति । श्रीकल्पअयमर्थः-कामाः शब्दादयो विषयाः शल्यं शल्यमिव-शल्यसदृशाः, शरीरान्तःप्रविष्टत्रुटितवाणाग्रभाग कल्पतुल्याः प्रतिक्षणपीडका इत्यर्थः। कामाः विष-विषमिव-विषतुल्याः, यथा विषं भक्षितं मरणजनकं तथा कामा मञ्जरी ॥२२४|| अपि धर्मजीवितविनाशका इत्यर्थः। कामाः आशीवषोपमाः-आशीविषाः सर्पाः, तदुपमाः तत्तुल्याः सन्ति, टीका यथा-सर्पदष्टा जीवा म्रियन्ते, तथैव कामदष्टा अपि । ईदृशान् कामान् प्रार्थयमाना जना अकामाः अमाप्तकामा अपि दुर्गति यान्ति । ये कामान् प्रार्थयमाना अभिलषितान कामान् न प्रामुवन्ति, तेऽपि इह भवे दुःखं धिक्कार है इन कामभोगों को। यह कामभोग हो समस्त विपत्तियों के घर हैं । इसीसे कहा है ___ “सल्लं कामा विसं कामा, कामा आसीविसोवमा। कामे पत्थयमाणा य, अकामा जंति दुग्गई ॥१॥" महावीरस्य यह कामभोग अर्थात् इन्द्रियों के विषय शब्द-आदि शल्य हैं। जैसे शरीर के भीतर घुसी हुई NRS विश्वभूतिटूटे बाणकी नोक प्रतिपल पीड़ा पहुँचाती है, उसी प्रकार यह कामभोग भी पीडाकारी है । तथा यह काम नामकः मा भोग विषके समान है। जैसे खाया हुआ विष जीवन को समाप्त कर देता है, उसी प्रकार कामभो पञ्चदशो भवः। धर्म-जीवन को विनष्ट कर देता है । तथा यह काममोग सापके समान है। जैसे सांप के काटे मनुष्य मरण-शरण होते हैं, उसी प्रकार कामभोगों से डंसे हुए मनुष्य भी काल के अतिथि बनते हैं। इन कामધિક્કાર છે. અનેકવાર ધિક્કાર છે. આ કામ-ભગ જ સર્વે મુશ્કેલીઓનું મૂળ છે. તેથી જ કહ્યું છે કે – “सल्लं कामा विसं कामा, कामा आसीविसोवमा। कामे पत्थयमाणा य, अकामा जंति दुग्गइं ॥१॥ આ કામભોગ એટલે કે ઈન્દ્રિયોનાં વિષય, શબ્દ વગેરે શલ્ય છે. જેમ શરીરની અંદર ઘૂસી ગયેલી બાણની અણી દરેક પળે પીડા પહોંચાડે છે, એમ આ કામગ પણ પીડાકારી છે. તથા એ કામભોગ વિષનાં ॥२२४॥ જેવાં છે. જેમ ખાધેલું ઝેર જીવનને અન્ત લાવે છે. એ જ પ્રમાણે કામગ ધર્મજીવનનો નાશ કરે છે. વળી એ કામગ સાપ જેવાં છે. જેમ સાપ કરડે તે મનુષ્ય મરણને શરણ પામે છે એ જ રીતે કામગથી ફંસાયેલ થી મનુષ્ય પણ મોતને મહેમાન બને છે. એ કામગોની ભયંકરતા તે એથી સાબીત થાય છે કે કામની અભિ- રોકર Jain Education Inter n al For Private & Personal Use Only www.jainelibrary.org.
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy