SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प कल्प मञ्जरी ॥२२२॥ टीका ____टीका-'तए णं विसाहनंदी' इत्यादि-ततः विश्वभूतेयुद्धार्थमुद्यानान्निर्गमनान्तरं खलु विशाखनन्दी राजकुमारः तत् पुष्पकरण्डकम् उद्यानं रिक्तं ज्ञात्वा तत्र क्रीडति । इतश्च युद्धार्थ गतो विश्वभूतिस्तत्र निर्दिष्टस्थाने कंचित् प्रत्यन्तराज न प्रेक्षतेन पश्यति, तदा स पुष्पकरण्डकमुद्यानं प्रत्यागतः । तत्र-'मा एहि आगच्छ स्वामिन् !, यतोऽत्र उद्याने विशाखनन्दी राजकुमारः क्रीडति' इत्युक्त्वा दण्डगृहीताग्रहस्तैः-दण्डो गृहीतोऽग्रहस्तेन=हस्ताग्रभागेन यैस्तैस्तथाभूतैर्द्वारपालैः स विश्वभूतिः अवरुद्धा-निवारितः। एवं श्रुत्वा द्वारपालोक्तं निवारणवचनमाकर्ण्य विश्वभूतिना ज्ञातं-यदहं छद्मनाकपटेन अस्मात् पुष्पकरण्डकाद्यानात निर्गमिता निस्सारितः । ममातो निस्सारणाथमेव राज्ञा युद्धवार्ता प्रेषिता, वस्तुतस्तु न कोऽपि प्रत्यन्तराजो युद्धार्थीति भावः । ततः कुपितेन-स्वजनकृतको भावित करते हुए विचरने लगे ॥०२२।। टीकाका अर्थ--'तए णं विसाहनंदी' इत्यादि । विश्वभूतिके युद्ध के लिए चले जाने के पश्चात् विशाखनन्दी राजकुमार उस पुष्पकरंडक उद्यानको खाली समझ कर वहाँ क्रीड़ा करने लगा। इधर युद्धके लिए गये विश्वभूतिने वहाँ निर्दिष्ट स्थान पर किसी भी विरोधी राजाको न देखा । तब वह पुष्पकरण्डक उद्यानको वापिस लोटा। वहाँ 'मत आइए स्वामिन् ! क्यों कि इस उद्यान में विशाखनन्दी राजकुमार क्रीड़ा कर रहे हैं।'-इसप्रकार कहकर दण्डधारी द्वारपालोंने विश्वभूतिको रोक दिया । द्वारपालों के रोकने के वचन सुनकर विश्वभूति समझ गया कि मैं कपट के साथ पुष्पकरंडक उद्यानसे निकाल दिया गया है। यहाँसे निकालनेके लिए ही राजाने युद्धका समाचार भेजा था। वास्तवमें कोई भी सीमावर्ती राजा युद्धका इच्छुक नहीं था। तब आत्मीय जनों द्वारा किये हुए अनिष्टके कारण क्रुद्ध हुए विश्वभूतिने वहाँ नजदीकके प्रचुर । २i वियपi avai. (सू०२२) नाम-'तपणं विसाहनंदी' त्यात विश्वातिना युद्धने भाटे यादया गया ५७ विमानन्ही भार તે પુષ્પકરંડક ઉદ્યાનને ખાલી માનીને ત્યાં ક્રિીડા કરવા લાગ્યા. ત્યાં યુદ્ધને માટે ગયેલા વિશ્વભૂતિએ ત્યાં દર્શાવેલા સ્થાને વિરોધી રાજાને ન જોયે ત્યારે તે પુષ્પકરંડક ઉદ્યાનમાં પાછા ફર્યો. ત્યાં દંડધારી દરવાનેએ વિશ્વભૂતિને આમ કહીને કયાઃ “સ્વામી! અંદર પ્રવેશ કરશે મ; કારણ કે આ ઉધાનમાં વિશાખનની રાજકુમાર કીડા કરે છે. દરવાનના કવાના વચને સાંભળીને વિશ્વતિ સમજી ગયા કે મને કપટથી પુષ્પકરંડક ઉદ્યાનમાંથી બહાર કાઢવામાં આવ્યો છે. Hथी भने जापाने भाटे २० युद्धमा समाया मल्याला. मरे२ तो सीमानना ४ प २ महावीरस्य विश्वभूतिनामकः पञ्चदशी भवः। ॥२२२॥ alucation in w .jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy