________________
कल्पमञ्जरी
टीका
तता यदभूत्तदुच्यत
मूलम्-तए णं विसाहनंदी रायकुमारी तमुज्जाण रित्तं मुणिय तत्थ कीडइ । जुद्धटुं गओ विस्सभूई श्रीकल्प- न तत्थ कं चि पच्चंतराय पेच्छइ, ताहे पुष्फकरंडगं उजाणं पञ्चागओ दंडगहियम्गहत्थेहिं दारवालेहिं ओरुद्धो-मा
एहि सामी! एत्थ विसाहनंदी रायकुमारो कीडइ । एवं सोऊग विस्सभूइणा णायं छम्मेण अहं निग्गमिओ । ।।२१९||
कुविएण तेण तत्थ ठिया अणेगफलभरसमोणया कविठ्ठलया मुहिप्पहारेण आहया, फला तुडिया । तेहिं कविठ्ठफलेहि उजाणभूमी अत्थरिया । सो भणइ-एवं तुम्हाणं सीसाणि पाडेउं सकमि, जेट्टतायस्स गारवमस्सिओ नो एवं करेमि । अहं भे छम्मेण बर्हि नोणिओ । सयणा अवि नियसत्यपरायणा होउं एवं समायरंति ! धी!धी ! कामभोगे
“सल्लं कामा विसं कामा, कामा आसीविसोवमा।
कामे पत्थयमाणा य, अकामा जंति दुग्गइं ॥१॥" तम्हा अलाहि कामभोगेहिं । कामभोगा दुग्गइमूलंति कट तओ निग्गओ संजायसंवेगो मुद्धभावणो अज्जसंभूयाणं थेराणं अंतिए पब्वइओ । तए णं से विस्सभूई अणगारे ईरियासमिए जाव गुत्तबंभयारी बहहिं ।
महावीरस्य छट्टमाइएहिं तिब्वेहिं तवोकम्मेहि अप्पाणं भावेमाणे विहरइ ।।मू०२२॥
विश्वभूति
नामकः छाया-ततः खलु विशाखनन्दी राजकुमारस्तदुद्यान रिक्तं ज्ञात्वा तत्र क्रीडति । युद्धार्थ गतो
पञ्चदशा विश्वभूतिर्न तत्र कंचित् प्रत्यन्तराज प्रेक्षते, तदा पुष्पकरण्डके उद्याने प्रत्यागतो दण्डगृहीताग्रहस्तैभरपालेरवरुद्धः
इसके बाद जो घटना हुई सो कहते हैं-'तए णं विसाहनंदी' इत्यादि।
मूलका अर्थ-तब विशाखनन्दी राजकुमार उस उद्यान को खालो जानकर उसमें क्रीडा करने लगा। युद्धके लिए गया हुआ विश्वभूति वहां किसी भी विरोधी राजाको न देख कर पुष्पकरण्डक उद्यान में वापिस आया तो उसे दण्डधारी द्वारपालोंने रोक दिया और कहा-'स्वामिन् ! यहाँ मत आइए। यहाँ राजकुमार विशाखनन्दी क्रीड़ा कर रहे हैं।' त्यारमाह ते ४ छ-'तए णं विसाहनंदी' त्यादि.
॥२१९॥ મૂલને અર્થવિશાખનંદી રાજકુમાર, તે ઉદ્યાનને ખાલી જોઈ ત્યાં કીડા કરવા લાગ્યા. યુદ્ધે ચડેલ છે વિશ્વભૂતિ કેઈપણ દુશમનને ન જેવાથી પાછો આવ્યો, ને પાછા આવતાં પુષ્પકરંડક ઉદ્યાનમાં જે તે પ્રવેશદ્વારે દોડી દીક આવ્યું કે તરત જ ત્યાં ઉભા રહેલ દ્વારપાલેએ તેને દાખલ થતાં અટકાવ્ય ને સમાચાર આપ્યા કે હે સ્વામિન! એક
भवः।
For Private & Personal Use Only
Jain Education International
ww.jainelibrary.org