SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प मुत्रे ॥२१७|| 獎 एवं यौवनकम् = युवावस्थाम् अनुप्राप्तः सन् एकदा एकस्मिन् समये अन्तःपुरवरगतः - स्वकीय श्रेष्ठरमणीभिर्युक्तः पुष्पकरण्ड के उद्याने स्वच्छन्दं क्रीडति । इतश्च - विश्वनन्दिनो राज्ञो विशाखनन्दी नाम पुत्र आसीत्, यश्च विशाखभूतेर्युवराजपदप्रदानानन्तरं समुत्पन्नः । तस्य विशाखनन्दिनो माता तं विश्वभूति युवराजपुत्रं पुष्पकरण्डके उद्याने स्वच्छन्दं क्रीडन्तंदृ ष्ट्वा ईर्ष्याविद्धहृदया- ईर्ष्या = परोत्कर्षा सहिष्णुता, तया आविद्धम् =ईरितं कम्पितं हृदयं यस्याः सा तथाभूता सती कोपपगृहं प्रविष्टा । तस्याः कोपगृहमवेशवृत्तान्तं विज्ञाय राजा तां प्रसादयति, परन्तु सान प्रसन्ना भवति, कथयति च - अस्माकं राज्येन वा बलेन सैन्येन वा किम् ? व्यर्थमेव राज्यं बलं चेति भावः । यदि विशाखनन्दी एवंविधान् भोगान् = युवराजपुत्रस्य विश्वभूतेभगतुल्यान् भोगान् न भुनक्ति । यदि भवति जीवयपि अस्माकम् ईदृशी दशा, तदा भवतोऽनुपस्थितौ काऽस्माकं दशा भविष्यति । अस्माकं तु नाममात्रेण राज्यम्, तत्र राज्येऽधिकारः पुनर्युत्रराजस्य विशाखभूतेः, तत्पुत्रस्य विश्वभूतेश्वास्ति । एवं राज्ञ्या वचनं श्रुत्वा राजा विश्वनन्दी अमात्यमाहूय एवं वक्ष्यमाणप्रकारेण अवादीत् उक्तवान्- अमात्य ! अस्माकं वंशे अन्येनाभिगतम् इधर राजा विश्वनन्दीका विशाखनन्दी नामका पुत्र था, सो विशाखभूतिको युवराजका पद देनेके बाद पैदा हुआ था। उस विशाखनन्दीकी माता, युवराजपुत्र विश्वभूतिको पुष्पकरण्डक - उद्यानमें स्वच्छन्द क्रीडा करते देखकर इसे अर्थात् दूसरेकी उन्नतिको सहन न कर सकने के भावसे व्याप्त हृदयवाली हो गई और कोप भवनमें चली गई। राजाने उसे प्रसन्न करनेका प्रयत्न किया; मगर वह प्रसन्न नहीं हुई और कहने लगी- हमें राज्यसे और सेनासे क्या लाभ ! हमारा राज्य भी व्यर्थ है और सेना भी व्यर्थ है ! जब कि विशाखनन्दी, युवराजपुत्र विश्वभूतिके समान भोग नहीं भोग रहा है ! आपके जीते जब हमारी यह दशा है तो आपकी अनुपस्थितिमें हमारी क्या दशा होगी ? हमारा राज्य तो नाममात्रका है। राज्य के सच्चे अधिकारी तो युवराज विशाखभूति और उसका बेटा विश्वभूति ही हैं ! रानी के यह वचन सुनकर राजा विश्वनन्दी ने मंत्री को बुलाकर कहा - मंत्रिन् ! हमारे कुल में પ્રયાસ કર્યાં પણ સર્વ પ્રયાસ વ્યર્થ ગયા. તે ગુસ્સામાં ને ગુસ્સામાં ભભૂકી ઉઠી કે આવા મેાટા રાજ્ય અને લાવલશ્કરથી અમને શું ફાયદો? આવું સામ્રાજ્ય અસ્તિત્વમાં છે. છતાં પણ મારી પુત્ર વિશાખનદી, યુવરાજના પુત્ર જેટલાં પણ સુખાસ્વાદો લઇ શકતા નથી. જયારે આપની હૈયાતિમાં જે આવી અમારી દશા હોય તે આપની કાયમી ગેરહાજરીમાં અમારી દશા કેવી કલ્પવી? તમે તેા તેના પુત્રના હાથમાં છે. For Private & Personal Use Only Jain Education Itional कल्प मञ्जरी टीका महावीरस्य विश्वभूति ६ नामकः पञ्चदशो भवः । ॥२१७ ved ww.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy