________________
श्रीकल्पमुत्रे
कल्पमञ्जरी
टीका
अन्यः अत्येति, तत्कथं युवराजपुत्रं ततोऽभिनिष्कामयामीति । अमात्यो भणति-अस्ति उपायः, तस्मै कूटलेखः प्रेष्यताम्-यत् अमुकः प्रत्यन्तराजः उत्कृष्टः, तस्य निग्रहार्थ महाराजो गच्छति । राज्ञा एवं कृतम् । तं पठित्वा विश्वभूतिरकथयत-मयि जीवति महाराजः किमर्थ निर्गच्छति ? इति कृत्वा स युद्धार्थ गतः ॥२१॥
टीका-'तओ चइत्ता' इत्यादि-ततः ब्रह्मदेवलोकात् च्युत्वा स नयसारजीवो बहुषु भवेषु भ्राम ||२१६॥
भ्रामं पश्चदशे भवे-पञ्चदशत्वेन विवक्षिते भवे राजगृहे नगरे विश्वनन्दिनो राज्ञो लघुभ्रातुर्विशाखभूतियुवम राजस्य धारिण्या देव्याः कुक्षौ पुत्रतया उपपन्नः । ततश्च साधिकेषु नवसु मासेषु व्यतिक्रान्तेषु स गर्भाद
विनिष्क्रान्तः। मातापितृभ्यां तस्य विश्वभूतिरिति नाम कृतम् । म च विश्वभूतिः स्वकीयानुपमस्वभावेन मा मातापित्रोरानन्दवर्द्धक आसीत् । ततः खलु स विश्वभूतिः कालक्रमेण उन्मुक्तबालभावः बालवयोऽतिक्रान्तोऽत। या उद्यानमें दूसरा अभिगमन नहीं करता, अर्थात् कोई एक जब निवास कर रहा हो तो दूसरा उसमें निवास
नहीं करता, तो युवराजके पुत्रको उद्यानसे किस प्रकार निकालूं ? अमात्यने कहा-'उपाय है। उसे झूठा पत्र भेज दीजिए कि अमुक सीमावर्ती राजा प्रबल हो गया है। महाराज उसका निग्रह करने के लिए जा रहे है।' राजाने ऐसा किया। उसे सुनकर विश्वभूतिने कहा--'मेरे जीवित रहते महाराज क्यों जाते हैं?' ऐसा कहकर वह युद्ध के लिए चला गया । मू०२१ ॥
टीकाका अर्थ--'तओ चइत्ता' इत्यादि । ब्रह्म देवलोकसे चव कर नयसारका जीव बहुतसे भवोंमें भ्रमण करता-करता, गिनने योग्य पन्द्रहवें भवमें राजगृह-नामक नगरमें विश्वनन्दी राजाके छोटे भाई विशाखभूति युवराजकी धारिणी देवीके उदरमें पुत्ररूपसे उत्पन्न हुआ। नौ माससे कुछ अधिक समय व्यतीत होने पर उसका जन्म हुआ। माता-पिताने उसका नाम विश्वभूति रक्खा। विश्वभूति अपने अनुपम स्वभावके कारण माता-पिताके आनन्दकी वृद्धि करने लगा। धीरे-धीरे विश्वभूतिने बाल्यावस्था पार की और युवावस्थामें प्रवेश किया।
एकवार वह अपनी रमणियोंके साथ पुष्पकरण्डक-नामक उद्यानमें स्वैर-विहार कर रहा था।
વિશ્વનંદી રાજાને વિશાખનંદી નામને પુત્ર થશે. આ પુત્રનો જન્મ, વિશાખતિને યુવરાજ બન્યા પછી દો થયા. કેઈ એક દિવસે યુવરાજના પુત્ર વિશ્વભૂતિને બાગમાં સ્વેચ્છાએ ક્રીડા કરતે વિશાખનંદીની માતાએ જોયો. દોકાવા જોતાંજ હૈયામાં ઈષ્યને અગ્નિ પ્રજવલિત થયા. કે પાયમાન થઈ કે પગૃહમાં ગઈ. રાજાએ તેને પ્રસન્ન કરવા ઘણે છે
महावीरस्य विश्वभूतिनामकः पञ्चदशो भवः।
॥२१६॥
द
in
t
ers
........
...
..
...
.
.