SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ सूत्रे लघुभ्रातुर्विशाखभूतियुवराजस्य धारिण्या देव्याः कुक्षौ पुत्रतया उपपन्नः । मातापितृभ्यां तस्य विश्वभूतिरिति नाम कृतम् । स च मातापित्रोरानन्दवर्द्धक आसीत् । ततः खलु स उन्मुक्तबालभावो यौवनकमनुप्राप्त एकदा अन्त: पुस्वरगतः पुष्पकरण्डके उद्याने स्वच्छन्दं क्रीडति । विश्वनन्दिनो राज्ञो विशाखनन्दी नाम पुत्र आसीत्, यश्च श्रीकल्प विशाखभूतेर्युवराजपदप्रदानानन्तरं समुत्पन्नः । तस्य माता तं विश्वभूति युवराजपुत्रं पुष्पकरण्डके उद्याने स्वच्छन्दं ॥२१५॥ क्रीडन्तं दृष्ट्वा ईर्ष्या विद्धहृदया कोपगृहं प्रविष्टा । राजा तां प्रसादयति, न सा प्रसन्ना भवति, कथयति च किमस्माकं राज्येन वा? बलेन वा ? यदि विशाखनन्दी एवंविधान् भोगान् न भुनक्ति, यदि भवति जीवत्यपि अस्माकम् ईदृशी दशा, तदा भवतोऽनुपस्थितौ काऽस्माकं दशा भविष्यति । अस्माकं नाममात्रेण राज्यम् , अधिकारःपुनर्युवराजस्य तत्पुत्रस्य च । एवं श्रुत्वा राजा अमात्यमाहूय एवमवादीत्-अस्माकं वंशे अन्येनाभिगतमुद्यानं नी नगरमें विश्वनंदी राजाके लघुभ्राता विशाखभूति युवराजकी धारिणी देवीकी कँखमें पुत्ररूपसे उत्पन्न हुआ । माता-पिताने उसका 'विश्वभूति' नाम रक्खा। वह माता-पिताके आनन्दका बर्द्धक था। वह बाल्यावस्थाको पार करके, यौवन अवस्थाको प्राप्त हुआ। एकवार श्रेष्ठ अन्तःपुरके साथ वह पुष्पकरण्डक उद्यानमें स्वच्छन्द क्रीडा कर रहा था। राजा विश्वनन्दीका विशाखनन्दी-नामक पुत्र था, जो विशाखभूति को युवराजपद प्रदान करनेके पश्चात् जन्मा था। युवराजके पुत्र विश्वभूतिको पुष्पकरण्डक उद्यानमें स्वच्छन्द क्रीडा करते देखकर विशाखनन्दीकी माताका हृदय ईर्ष्यासे विध गया। वह कोपगृहमें चली गई। राजाने उसे प्रसन्न करनेका प्रयत्न किया, पर वह प्रसन्न नहीं हुई । वह कहने लगी-राज्यसे और बलसे हमें क्या लाभ हुआ, यदि विशाखनन्दी इस प्रकारके भोग नहीं भोगता । यदि आपके जीते-जी हमारी ऐसी दशा है तो आपकी अनुपस्थितिमें हमारी क्या दशा होगी? हमारा तो नाममात्रका राज्य है, अधिकार तो युवराज और उसके बेटेका है। इस प्रकार सुनकर राजाने अमात्यको बुलाकर कहा--'हमारे वंशमें, दूसरेके द्वारा अभिगत ભવે રાગૃહ નગરીમાં વિશ્વનંદી રાજાના નાના ભાઈ વિશાખતિ યુવરાજની ધારણી નામની દેવીની કુક્ષિમાં પુત્રરૂપે જન્મે. માતાપિતાએ તેનું નામ “વિશ્વભૂતિ' રાખ્યું. તેના જન્મથી માતાપિતા ઘણા આનંદિત થયાં. રથ યુવાવસ્થામાં તે પિતાના અંતઃપુરની સાથે પુષ્પકરડક નામના ઉદ્યાનમાં ક્રીડા કરવા લાગે. महावीरस्य विश्वभूति नामकः - पञ्चदशो भवः। ॥२१५|| at ww.jainelibrary.org
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy