________________
श्रीकल्प
॥२१४||
प्रयोदशचतुर्दशभवौ प्रदर्य सम्पति विवक्षितं पञ्चदशं भवं प्रदर्शयति
मूलम्-तो चइत्ता बहुसु भवेसु भामं भामं पणरसमे भवे रायगिहे जयरे विस्सनंदिस्स रनो। लहुभाउयस्स विसाहभूइजुवरायस्स धारिणीए देवीए कुच्छिंसि पुत्तत्ताए उववष्णो । माउपिऊहिं तस्स विस्सभूइति नाम कयं। सो य माउपिऊणं आणंदवडगो आसी । तए णं सो उम्मुकबालभावो जोवणगमणुपत्तो एगया अंतेउरवरगओ पुप्फकरंडए उज्जाणे सच्छंदं कीडइ । विस्सनंदिस्स रणो विसाहनंदी नाम पुत्तो आसी, जो य विसाहभूइस्स जुवरायपयप्पदाणाणंतरं समुप्पण्णो। तस्स माया तं विस्सभूई जुवरायपुत्तं पुप्फकरंडए उज्जाणे सच्छंदं कीडमाणं पासिय ईसाविद्धहियया कोवघरं पविट्ठा। राया तं पासाएइ, न सा पसन्ना हवइ, कहेइ य-किं अम्हं रज्जेण वा ? बलेण वा ? जइ विसाहनंदी एवंविहे भोए न भुजइ, जइ भवंते जीवमाणे वि अम्हाणं एरिसा दसा, ताहे भवंतस्स अणुवढिईए का अम्हाणं दसा भविस्सइ ? अम्हं नाम तेग रजं, अहिगारो पुण जुवरणो तप्पुत्तस्स य। एवं सोच्चा राया अमच्चं आहविय एवं वयासी-अम्हाणं वंसे अण्णण अभिगयं उज्जाणं णो अण्णो अच्चेइ, तं कहं जुबरायपुत्तं तओ अभि- महावीरस्य निक्खामेमित्ति । अमच्चो भणइ-अत्थि उवाओ, तस्स कूडलेहो पेसिजउ जं अमुगो पच्चंतराया उकिट्ठो, तस्स
मए विश्वभूतिनिग्गड्ढे महाराजा गच्छइ । रणा एवं कयं । तं सोऊण विस्मभूई कहीअ-मए जीवमाणे महाराया किमहें
नामकः निग्गच्छइ-त्ति कट्ट सो जुद्धत्थं गो |मू०२१॥
भवः। छाया-ततश्च्युत्वा बहुषु भवेषु भ्रामं भ्रामं पञ्चदशे भवे राजगृहे नगरे विश्वनन्दिनो राज्ञो मृत्युको प्राप्त होकर ब्रह्मलोक-नामक पाचवें कल्पमें मध्यम-दस सागरोपमसे न्यून और सात सागरोपमसे अधिक-आयुवाला देव हुआ ॥ सू०२० ॥
तेरहवा और चौदहवाँ भव दिखलाकर अब गणनीय पन्द्रहवाँ भव दिखलाते हैं-'तओ चइत्ता' इत्यादि ।
मूलका अर्थ-वहाँसे च्युत होकर अनेक भवोंमें भ्रमण करता-करता पन्द्रहवें भवमें, राजगृह ક૬૫માં દેવપણે જમે. આ દેવનું આયુષ્ય મધ્યમસ્થિતિવાળું એટલે સાત સાગરેપથી અધિક અને દશ ॥२१॥ सागरोपमयी साधु तु. (२०२०)
तेरमा यौहमा अपने ही वे गा योग्य पन्नरमी न वामां आवे छ—'तओ चात्ता'त्याह.. મૂલ અને ટીકાને અર્થ–દેવી સુખને રસાસ્વાદ લઈ પછી અનેક ભવેમાં ભ્રમણ કરતાં પન્નારમેં તેર
पञ्चदशो
Jain Education n
ational