________________
श्रीकल्प
मूत्र
कल्पमञ्जरी
।।२१।।
मूलम्--तए णं सो दसमे भवे तइए सणंकुमारदेवलोए मज्झिमहिइओ देवो भवी ॥ मू०१८॥ छाया--ततः खलु स दशमे भवे तृतीये सनत्कुमारदेवलोके मध्यमस्थितिको देवोऽभवत् ॥मू०१८।।
टीका-'तए णं' इत्यादि । ततः ईशानदेवलोकच्यवनाग्निभूतिभवसमाप्त्यनन्तरं खलु स नयसारजीवः तृतीये सनत्कुमारदेवलोकेसनत्कुमाराख्ये तृतीये देवलोके मध्यमस्थितिका सप्तसागरेभ्यो न्यूना द्वाभ्यां सागराभ्यामधिका या स्थितिस्तद्वान् देवोऽभवदिति ॥ मु०१८॥
ततः स योऽभूत्तमाह
मलम्-तओ चुओ सो एगारसमे भवे सेयंबियाए नयरीए भरदाज-नामओ विप्पो जाओ। तत्थवि तिदंडी होऊण चोयालीसलक्खपुवाउयं पालिय कालगो समाणो बारसमे भवे महिंदाभिहे चउत्थे कप्पे मज्झिट्टिइओ देवो जाओ ॥मू०१९॥
छाया-ततश्च्युतः स एकादशे भवे श्वेताम्बिकायां नगर्या भारद्वाजनामको विमो जातः। तत्रापि
टीका
मा महावीरस्य मा सनत्कुमार
देवलोक
सम्बन्धी
मूलका अर्थ-तत्पश्चात् वह दसवें भवमें तीसरे सनत्कुमार देवलोकमें मध्यम स्थितिवाला देव हुआ ॥सू०१८॥
टीकाका अर्थ-'तए णं' इत्यादि । ईशान देवलोकसे च्यवन होने और अग्निभूतिके भवकी समाप्ति होनेके पश्चात् नयसारका जीव सनत्कुमार-नामक तीसरे देवलोकमें मध्यम-स्थितिवाला अर्थात सात सागरोपमसे कम और दो सागरोपमसे अधिक आयुवाला देव हुआ ॥ मू०१८ ॥
तत्पश्चात् वह जो हुआ सो कहते हैं-'तओ चुओ' इत्यादि। मलका अर्थ--वहाँसे च्यवकर वह ग्यारहवें भवमें श्वेताम्बिका नगरीमें भारद्वाज-नामक
दशमो भवः।
॥२११॥
મૂલ અને ટીકાનો અર્થ–ઈશાન દેવલોકથી બીને અગ્નિભૂતિના ભવને પૂરું કરી પછી તે નયસારને જીવ દશમે ભવે ત્રીજા સનકુમાર દેવલોકમાં મધ્યમ સ્થિતિ–સાત સાગરોપમથી ઓછી અને બે સાગરેપમથી अधि४ स्थिति-वाणा -पणे उत्पन्न थयो. (सू०१८)
त्या२ मा नो थयो ते ४ छ–'तो चुओ' त्याह. મૂલ અને ટીકાનો અર્થ-સનકુમાર દેવલોકની આયુ ભવ અને સ્થિતિને ય થયે ત્યાંથી આવીને
Jain Educatior
a tional
nate & Personeonly
Raewww.jainelibrary.org.