________________
श्रीकल्पसूत्रे ॥२१२||
國獲
त्रिदण्डी भूत्वा चतुश्चत्वारिंशल्लक्षपूर्वायुष्कं पालयित्वा कालगतः सन् द्वादशे भवे माहेन्द्राभिधे चतुर्थे कल्पे मध्यमस्थितिको देवो जातः ॥ मू०१९॥
टीका--' तओ चुओ' इत्यादि । ततः =सनत्कुमारदेवलोकात् आयुर्भवस्थितिक्षयेण च्युतः स नयसारजीवः श्वेताम्बिकायां नगर्या भारद्वाजनामको विप्रो विद्यासम्पन्नो द्विजो जातः । तत्रापि भारद्वाजभवेऽपि त्रिदण्डी तापसो भूत्वा चतुश्चत्वारिंशलक्षपूर्वायुष्कं पालयित्वा कालगतः सन् द्वादशे भवे माहेन्द्राभिधाने माहेन्द्रनामके चतुर्थे कल्पे मध्यमस्थितिकः-साधिकसप्तसागरेभ्यो न्यूना साधिकसागरद्वयादधिका या स्थितिः सा मध्यमा स्थितिः, तद्वान् देवो जातः ।। सू० १९ ॥
इत्थं नयसारजीवस्य एकादशं द्वादशं च भवमुपदर्य सम्पति विवक्षितं त्रयोदशं भवमाहमूलम् - तओ चुओ अणेगासु जोणीसु भमं भ्रमं तेरसमे भवे रायगिहणयरे थावरो णामं विप्पो ब्राह्मण हुआ। उस जन्ममें भी त्रिदण्डी होकर चवालीस लाख पूर्वकी आयुको भोगकर मृत्युको प्राप्त हुआ। वह भव महेन्द्र - नामक चौथे कल्पमें मध्यमस्थितिवाला देव हुआ ॥ मु०१९ ॥
टीकाका अर्थ -- 'तओ चुओ' इत्यादि । सनत्कुमार देवलोक से आयु, भत्र और स्थितिके क्षय होनेके कारण च्युत होकर नयसारका जीव श्वेतास्त्रिका नगरीमें भारद्वाज - नामक विम अर्थात् विद्यासे सम्पन्न ब्राह्मण हुआ। भारद्वाज के भवमें भी वह त्रिदंडी तापस होकर चवालीस लाख पूर्वकी आयु भोगकर यथासमय मरकर बारहवें भवमें माहेन्द्र नामक चौथे कल्पमें कुछ अधिक सात सागरोपमसे कम और कुछ अधिक दो सागर से ज्यादा स्थितिवाला देव हुआ ।। ०१९ ॥
इस प्रकार नयसारके जीवका ग्यारहवाँ और बारहवाँ भव दिखलाकर अब विवक्षित तेरहवा भव दिखलाते हैं-- 'ओ चुओ' इत्यादि ।
નયસારને જીવ અગીયારમાં ભવે શ્વેતાંબિકાનગરીમાં વિદ્યાસ’પન્ન ભારદ્વાજ નામના બ્રાહ્મણ તરીકે આવ્યે. એનું આયુ અહિં' ચુમાલીશ ૪૪ લાખ પૂતું હતું. આ બધે આયુ એણે ત્રિદ’ડી તાપસ અવસ્થામાં રહીને જ પૂરું કર્યું. ત્યાંથી યથાસમયે મરીને બારમે ભવે માહેન્દ્ર-નામના ચોથાલ્પમાં મધ્યમસ્થિતિકાં ઈક અધિક સાત સાગરાપમથી ઓછુ કાંઈક અધિક એ સાગરોપમથી વધારે સ્થિતિ-વાળા દેવ થયેા. (સ્૦૧૯) ये तेरमा अने यो भो अब वामां आवे छे तओ ओ' इत्यादि.
Jain Education National
कल्प
मञ्जरी
टीका
महावीरस्य
भारद्वाज
नामकः एकादशी भवः ।
॥२१२ ॥
rww.jainelibrary.org