________________
श्रीकल्प
||२१०॥
टाका
मूलम्--नवमे भवे सो ईसाणदेवलोगम्मि मज्झिमाउओ देवो जाओ ।।मू०१७ ॥ छाया--नवमे भवे स ईशानदेवलोके मध्यमायुष्को देवो जातः ॥मू०१७॥ टीका--'नवमे भवे' इत्यादि । नवमे भवे स नयसारजीव ईशानदेवलोके मध्यमायुष्का-साधिकसागरो
कल्पपमद्वयान्यनं साधिकैकपल्योपमादधिकं यदायुस्तन्मध्यमायुस्तद्विशिष्टो देवो जात इति ॥ मू०१७॥
मञ्जरी ईशानदेवलोकाच्युतः स सुन्दराभिधसन्निवेशेऽग्निभूतिनामा ब्राह्मणो जातः। षट्पञ्चाशल्लक्षपूर्वायुष्कः स त्रिदण्डी भूत्वा कालमासे कालं कृत्वा सनत्कुमारदेवलोके समुत्पन्नः। अग्निभूतिभवस्येहाविवक्षणात् सनत्कुमारदेवलोकवर्तिदेवभवो दशमभवत्वेन गण्यते, इति दशमं भवं दर्शयति
मूलका अर्थ-नौवें भवमें वह नयसारका जीव ईशान देवलोकमें मध्यम आयुवाला देव हुआ॥ मू०१६॥ टीकाका अर्थ-'नवमे' इत्यादि । नौवें भवमें नयसारका जीव ईशान नामक द्वितीय देव
महावीरस्य लोकमें कुछ अधिक दो सागरोपम से कम और कुछ अधिक एक पल्योपम से ज्यादा मध्यम आयु प्राप्त ईशानदेवकरके देवके रूपमें जन्मा ॥०१७॥
लोकसम्बईशान देवलोकसे च्युत हुआ वह सुन्दर नामक सन्निवेशमें अग्निभूति-नामक ब्राह्मण हुआ।
न्धी नवमो छप्पन लाख पूर्वकी आयु पाई। त्रिदण्डी होकर कालमासमें काल करके सनत्कुमार देवलोकमें
भवः। उत्पन्न हुआ। अग्निभूतिके भवकी गिनती नहीं की गई है, अत एव सनत्कुमार देवलोकका भव ही दसवा भव गिना जाता है। इस कारण दसवाँ भव दिखलाते हैं—'तएणं से' इत्यादि ।
મૂલ અને ટીકાને અર્થ–ત્યાંનું આયુષ્ય પુરું થયે કાલ કરી નવમે ભવે ઈશાન દેવલોકમાં દેવ તરીકે નિમ નયસારને જીવ ઉત્પન્ન થયે. આ દેવનું મધ્યમ અર્થાત્ કાંઈક અધિક બે સાગરોપમથી ઓછું અને કાંઈક અધિક એક પલ્યોપમથી અધિક આયુષ્ય હતું (સૂ૦૧૭)
ઈશાન દેવકથી ચ્યવી સુંદર નામના નગરમાં અગ્નિભૂતિ બ્રાહ્મણ તરીકે જન્મે. અહિંનું આયુષ્ય છપ્પને ॥२१०॥ ૫૬ લાખ પૂર્વનું હતું. આ ત્રિદંડી થઈ કાલમાસમાં કોલ કરી સકુમાર દેવલોકમાં ઉત્પન્ન થયે. અગ્નિભૂતિના ભવની ગણતરી કરવામાં નથી આવી. તેથી સનકુમાર દેવકને ભવ જ દશમે ભવ ગણવામાં આવ્યો છે, भाटे शभा स ४ छ- तप गं से' त्याleror-Private & Personal use Only
मए
S
iww.jainelibrary.org