SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प ॥२०२॥ टीका तं मरीचिनोपदिष्टं जिनधर्म श्रुत्वा कपिलो मरीचिम् अपृच्छत्-पृष्टवान्-यदि जिनधर्मः सर्वोत्तमः सर्वश्रेष्ठो वर्तते, तदा त्वं तं धर्म कस्मान्न समाचरसि ? ततः खलु मरीचिस्तं कपिलमेवमवदत्-हे कपिल ! अहम् आहेतं धर्म पालयितुं न शक्नोमि । यतः स धर्मः कठिन: दुष्पाल्योऽस्ति, अतस्तं धर्म मादृशाः कातरा जनाः परिपा कल्पलयितुं न शक्नुवन्ति। ततः मरीचिवचनश्रवणानन्तरं कपिलो मरीचिम् अकथयत्-उक्तवान्-किं तव मार्ग= मञ्जरी आचारे धर्मो नास्ति ? यत्त्वं मां जिनधर्मम् उपदिशसि ? कपिलकृतेन एतेन प्रश्नेन मरीचिः कपिलं जिनधर्मकामुकं जिनधर्माभिलाषिणं ज्ञात्वा शिष्यलालसया 'अयं मम शिष्यो भवतु'-इतीच्छया एवम् वक्ष्यमाणप्रकारेण अवदत् कथितवान-कपिल ! यथा जिनमार्गे धर्मोऽस्ति, एवं मम मार्गेऽपि धर्मोऽस्ति । जिनमार्गवद् मम मार्गोंऽपि धर्मयुक्तत्वाद् मोक्षदायक इति भावः। एवं श्रुत्वा स कुलपुत्रः कपिलो मरीचेः शिष्यः संजातः । ततः खलु 'जिनमार्गेऽपि धर्मोऽस्ति मम मार्गेऽपि धर्मोऽस्ति' इति इत्थं-प्रकारस्य उत्सूत्रप्ररूपणस्य आगमविरुद्धप्रतिगदनस्य है तो तुम उस धर्म का आचरण क्यों नहीं करते ?" महावीरस्य मरीचि ने कपिल को उत्तर दिया-हे कपिल ! मैं अहंत के धर्म का पालन नहीं कर सकता. बार मरीचिक्यों कि उस धर्म का पालन करना कठिन है। अत एव मेरे जैसे कायर जन उस धर्म का पालन करने के नामकः लिए समर्थ नहीं हैं। तृतीयो मरीचि के यह वचन श्रवण कर कपिल ने कहा-क्या तुम्हारे मार्ग में धर्म नहीं है, जो तुम भवः। मुझे जिनधर्म का उपदेश देते हो ? कपिल के इस प्रश्न से मरीचि ने समझ लिया कि कपिल जिनधर्म का अभिलाषी है। अत एव 'यह मेरा चेला बने' इस प्रकार की इच्छा से मरीचि बोला--हे कपिल ! जैसे जिनमार्ग में धर्म है वैसे मेरे मार्ग में भी धर्म है। अर्थात् जिनमार्ग के समान मेरा मार्ग भी धर्म से युक्त होने के कारण मोक्षदाता है। यह सुनकर कुलपुत्र कपिल मरीचि का शिष्य हो गया। मरीचि ने 'जिनमार्ग में भी धर्म ॥२०२॥ કર્યો. કપિલે દીક્ષા ગ્રહણ કર્યા પહેલાં જૈન પંથ અને મરીચિના પંથ વચ્ચે ભેદ સમજવા પ્રયાસ કર્યો. મરીચિએ એવી યુકિત-પ્રયુક્તિથી સમજાવ્યું કે જૈન ધર્મ અને અમારા માનેલા ધર્મના ઉપદેશ વચ્ચે કોઈ અંતર નથી. ફક્ત બહારના આચાર-વિચારે પૂરતું જ ફરક જણાય છે, તેથી મારો પંથ સ્વીકારી શિષ્ય થવામાં કઈ પણ પ્રકારને હોં તો
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy