SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प सूत्रे ॥२०३|| मिथ्याधोपदेशस्य सकल्पितत्रिदण्डिमतानसारिधर्मोपदेशस्य च अनालोचितः आलोचनाम अक्तः, अप्रतिक्रान्तःअकृतपतिक्रमणश्च स मरीचिः बहुलं प्रचुर संसार-चतुर्गतिकभ्रमणरूपम् उपाय चतुरशीतिलक्षपूर्वायुष्क-चतुरशीतिलक्षपूर्वपरिमितम् आयुः परिपाल्य च कालमासे कालं कृत्वा चतुर्थे भवेन्नयसाराच्चतुर्थे भवे पञ्चमदेवलोकेब्रह्मलोके दशसागरोपमस्थितिकदेवतया-दश सागरोपमाणि स्थितिर्यस्यासौ दशसागरोपमस्थितिकः, स चासौ देवश्च, तस्य भावस्तत्ता तया-दशसागरोपमायुस्थितियुक्तो देवो भूत्वा उपपन्न इति ॥मू०१३।। . सम्पति पञ्चमं भवमाह मूलम्-तए णं सो देवो आउभवटिइक्खएणं चयं चइत्ता पंचमे भवे धरणिमणिभूसणायमाणे कोल्लागसंनिवेसे कस्सइ बंभणस्स असीइलक्खपुयाउो पुत्तो जाओ। तस्स य अम्मापिऊहिं कोसिउत्ति नाम कयं । सो य उम्मुक्कबालभावो जोवणगमणुप्पत्तो अईव बुद्धिमंतो परमचउरो बुद्धिबलेणं धुत्तविजाए बहुयं धणं समुवजीअ । तए णं धुत्तविज्जाए अणालोइओ अप्पडिकंतो य सो कालमासे कालं किच्चा अणेगासु पसुपक्खिकीडपयंगाइजोणीसु भमं भमं अञ्चतदुक्खभायणं भवी । एए अणेगे भवा खुड्डगत्तणेण भगवओ सत्तवीसइभवेसु न गणिया। एवमग्गे वि ॥१४॥ छाया-ततः खलु स देव आयुर्भवस्थितिक्षयेग चयं त्यत्तवा पञ्चमे भवे धरणिमणिभूषणायमाणे कोल्लाकसन्निवेशे कस्य चिद ब्राह्मणस्य अशीतिलक्षपूर्वायुष्कः पुत्रो जातः। तस्य च अम्बापितभ्यां कौशिक है और मेरे मार्ग में भी धर्म है-इस प्रकार उत्सूत्र प्ररूपणा करने से तथा धर्म के मिथ्या उपदेश की आलोचना और प्रतिक्रमण न करने से दीर्घ संसार उपार्जन किया। वह चौरासी लाख पूर्व की आयु भोग कर और कालमास-मृत्यु के अवसर पर काल करके नयसार के भव से चौथे भव में, पाँचवें ब्रह्मलोकनामक स्वर्ग में दस सागरोपम की स्थितिवाला देव हुआ ॥ मू०१३॥ अब पाचवा भव कहते है-तए णं से' इत्यादि। मूल का अर्थ, तदनन्तर वह देव, आयु भव और स्थिति का क्षय होने से देव-शरीर का મોક્ષમાર્ગમાં બાધ આવતા નથી, આ સમજાવટના પરિણામે કપિલ તેમને આજ્ઞાંકિત ચેલો બની શુશ્રષા કરવા લાગે. ને ત્યાર બાદ મરીચિ કાળકરી પાંચમાં બ્રહ્મદેવલોકમાં ઉત્પન્ન થયો. (સૂ૦૧૩) - હવે પાંચમો ભવ કહેવામાં આવે છે– महावीरस्य मरीचिब्रह्मलोकदेवनामको तृतीयचतुर्थों भवौ। ॥२०३॥ Jain Educatiofficinational SAdwww.jainelibrary.org.
SR No.600023
Book TitleKalpasutram Part_1
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherSthanakwasi Jain Shastroddhar Samiti Rajkot
Publication Year1958
Total Pages594
LanguageSanskrit, Hindi, Gujarati
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy