________________
कल्प
सूत्रे ॥१९८||
मञ्जरी
टीका
बद्धनीचगोत्रस्य मरीचेः किमभूत् ? इति प्रतिपादयितुमाह
मूलम्-तए णं से मरीई उसमसामिम्मि मोक्खं गए समाणे भवियजणे पुणो पुणो पडिवोहिय पव्व
जटुं मुणिसमीवे पेसेइ । तए णं एगया तस्स मरीइस्स सरीरे काससासाइया सोलस रोगायंका पाउन्भवित्था। श्रीकल्प
तेण गिलाणिमावन्नो सो मणम्मि चिंतेइ-जड अहं वाहिमुत्तो भविस्सामि, तया कपि एग सिस्सं करिस्सामि, जो मं परिचरिस्सइ ।
एवं विचिंतमाणस्म तस्स अंतिए एगो धम्मकामी कक्लिनामो कुलपुत्तो समागओ। तं मरीई जिणधम्मं वणिय उवदेसीय । तं सोचा कविलो पुच्छीय-जइ जिणधम्मो सव्वुत्तमो, ताहे तं तुमं कम्हा नो समायरसि ? तए णं मरीई एवं वयासी-कविला ! आरहयं धम्मं पालिउं न सकेमि कढिको सो धम्मो, न तं मारिसा कायरा परिपालिउं सकंति । तए णं कविलो कहीय-किं तव मग्गे धम्मो नत्थि; जं तुमं मं जिणधम्म उवदिससि ? एएण पण्हेण मरीई कविलं जिणधम्मकामुयं मुणिय सिस्सलालसाए एवं वयासी-कविला! जहा जिणमग्गे धम्मो अस्थि, एवं मम मग्गेवि धम्मो अत्थि। एवं सोचा सो मरीइस्स सिस्सो संजाओ। तए 'जिणमग्गेवि धम्मो अस्थि मम मग्गेवि धम्मो अत्थि'-त्ति उस्मुत्तपरूवणस्स मिच्छाधम्मोवएसस्स य अणालोइओ अप्पडिक्कतोय सो मरीई बहुलं संसारं उवज्जिणिय चउरासीसयसहस्सपुचाउयं परिपालिय अणसणेण कालमासे कालं किच्चा चउत्थे भवे पंचमदेवलोए दससागरोवमहिइयदेवत्ताए उववन्नो ॥०१३।।
___ छाया-ततः खलु स मरीचिः ऋषभस्वामिनि मोक्षं गते सति भव्यजनान् पुनः पुनः प्रतिबोध्य प्रव्रज्यार्थ मुनिसमीपे प्रेषयति । ततः खलु एकदा तस्य मरीचेः शरीरे कासश्वासादिका षोडश रोगातङ्काः प्रादुरभूवन्।
नीचगोत्र का बन्ध कर लेनेवाले मरीचिका क्या हुआ ? यह प्रतिपादन करने के लिए कहते हैं-'तए णं से' इत्यादि।
मलका अर्थ-तत्पश्चात ऋषभस्वामी के मोक्ष चले जाने पर मरीचि भव्यजनोंको पुनः पुनः प्रतिबोध देकर दीक्षा के लिए उन मुनियोंके समीप भेजता रहा । किसी समय मरीचि के शरीर कास (खांसी) १, श्वास २, ज्वर ३, दाह ४, कुक्षिशूल ५, भगन्दर ६, अर्श-बवासीर ७, अजीर्ण ८,
नायगोत्र माया पछी भरीथिनुशु छ : 'तएणं' त्याहि.
મૂળને અર્થ–ઋષભદેવ ભગવાન મોક્ષ પધાર્યા બાદ પણ મરીચિ ભવ્યજીને પ્રતિબોધ આપીને પણ અવાર-નવાર દીક્ષાને માટે ભગવાનના સાધુઓ પાસે મોકલતો, કોઈ એક વેળા મરીચિના શરીરમાં ખાંસી ૧, શ્વાસ
महावीरस्य मरीचिनामकः तृतीयो भवः।
१९८॥
B
w
.jainelibrary.org.