________________
श्रीकल्प-
भगवता महावीरेण सभेदप्रभेदो यः कल्प उपदर्शितः; तमेव निबध्नन् प्राह
विहे कप्पे पण्णत्ते, तंजहा-जिणकप्पे य थेरकप्पे य। तत्थ जिणकप्पे संपइ विच्छिण्णे। थेरकप्पे दविहे पणते, तंजहा-ठिए चेव अठिए चेव । तत्थ ठियकप्पे पढमचरिमजिणणं । अठियकप्पे सेसजिणाणं । अहणा चरिमजिणसासणंति कटु ठियकप्पे पवुच्चइ । ठियकप्पे दसविहे पण्णत्ते, तंजहा-आचेलकं १ उद्देसियं २ सिजायरपिंडे ३ रायविढे ४ किकम्मे ५ महव्यए ६ पज्जायजेटे ७ पडिक्कमणे ८ मासनिवासे ९ पज्जोसवणा १०॥ ०१
॥८॥
छाया:-द्विविधः कल्पः प्रज्ञप्तः । तद्यथा-जिनकल्पश्च स्थविरकल्पश्च। तत्र जिनकल्पः सम्पति विच्छिन्नः, स्थविरकल्पो द्विविधः प्रज्ञप्तः, तद्यथा-स्थितश्चैव अस्थितश्चैव। तत्र स्थितकल्पः प्रथमचरमजिनयोः । अस्थितकल्पः शेषजिनानाम्। अधुना-चरमजिनशासनमिति कृत्वा स्थितकल्पः प्रोच्यते। स्थितकल्पो दशविधः प्रज्ञप्तः, तद्यथा-आचेलक्यम् १ औद्देशिकम् २ शय्यातरपिण्डो ३ राजपिण्डः ४ कृतिकर्म ५ महाव्रतम् ६ पर्यायज्येष्ठः ७ प्रतिक्रमणम् ८ मासनिवासः ९ पर्युषणा १० ॥ मू०१॥
भगवान महावीर ने भेद-प्रभेद सहित जो कल्प प्रदर्शित किया है, उसीका उल्लेख करते हुए सूत्रकार कहते हैं- 'दुविहे कप्पे ' इत्यादि। .
-मूल का अर्थकल्प दो प्रकारका कहा गया है - जिनकल्प और स्थविरकल्प । जिनकल्प इस समय विच्छिन्न ભગવાન મહાવીરે દાનુભા સહિત જે ક૯પ પ્રદર્શિત કર્યો છે તેને જ ઉલ્લેખ કરતાં સૂત્રકાર કહે છે'दुविहे कप्पे' त्यालि।
॥८॥
મૂલનો અર્થ onal ઉપર “કલ્પની વ્યાખ્યા “ભાવના રૂપમાં લીધી છે, અહીં કહ૫ને અર્થ આત્મભાવમાં રમણ કરતાં જ
Jain Education