________________
श्रीकल्पसूत्रे ॥ १९५॥
Jain Education a
पितामहस्ती थेकरेषु तीर्थकराणां मध्ये प्रथमस्तीर्थकरोऽस्ति मम तातः - पिता चक्रवर्त्तिषु प्रथमोऽस्ति । अहं पुनर्वासुदेवेषु प्रथमो वासुदेवो भविष्यामि, पुनश्च वासुदेवभवानन्तरं कालक्रमेण चाहम् अस्यामेवासर्पिण्याम् परविदेहे मूकायां नगर्यां पट्खण्डाधिपतिर्जगत्प्रियः = जगदानन्दकरः प्रियमित्रो नाम चक्रवर्ती भविष्यामि, पुनश्च कालक्रमेण अस्यां चतुर्विंशतिकायाम् = अस्मिन् चतुर्विंशतितीर्थकराणां समूहे चतुर्विंशतिसंख्यापूरकः=चतुर्विंशतितमः चरमः=अन्तिमस्तीर्थकरो भविष्यामि, इति इत्थं वदन, भुजास्फालनपूर्वकं भुजयोः = बाह्वोर्यत् आस्फालनम् = आस्फोटनं. तत्पूर्वं यस्मिन् स तथाभूतस्तम्, उच्चनादं महाशब्दं कुर्वन्, तथा पुनः पुनः = वारं वारं नृत्यन्= नृत्यं कुर्वन् स मरीचिः नीचं गोत्रम् उपार्जयति = बध्नाति । नात्र चित्रम्, यत् ऋषभप्रभोः पौत्रो भरतचक्रवर्त्तिनः पुत्रः स्वयं जिनधर्मनिष्ठोऽपि सन् मरीचिर्नीचं गोत्रं बद्धवान् । यतो हेयोपादेयविवेक विकलः परित्याज्यस्वीकार्य
'अहा ! मेरे पितामह सब तीर्थकरों में प्रथम तीर्थंकर हैं, मेरे पिता सब चक्रवर्त्तियों में प्रथम चक्रवर्ती और मैं वासुदेवों में प्रथम वासुदेव हे ऊँगा ! इसके पश्चात् मैं पश्चिम महाविदेहकी मूका नगरी में छह खण्ड का नाथ, जगत् में आनन्द करनेवाला प्रियमित्र नामक चक्रवर्ती होऊँगा ! इतना ही नहीं, इसके पश्चात् मैं कालक्रम से इसी चौवीसी की पूर्ति करने वाला - चौबीसवीं संख्या को पूर्ण करने वाला - अन्तिम तीर्थंकर होऊँगा ।'
इस प्रकार कहता हुआ और बाहें फटकारता हुआ तथा जोर-जोर से सिंहनाद करता हुआ मरीचि ने नीचगोत्र का उपार्जन किया । भगवान् ऋषभदेव का पौत्र, चक्रवर्त्ती भरत का पुत्र और स्वय जिनधर्म में निष्ठ होकर भी मरीचि ने नीचगोत्रकर्म का बन्ध कर लिया, इसमें विस्मय की को बात नहीं है। क्यों कि जो मनुष्य हेय और उपादेय के विवेक से विकल होता है, वह वास्तविक वातका
હું... વાસુદેવામાં પ્રથમ વાસુદેવ બનીશ. આ પછી હું પશ્ચિમ મહાવિદેહની મૂકા નગરીમાં છ ખ'ડના નાથ, જગતમાં આનંદ કરવાવાળા પ્રિયમિત્ર નામના ચક્રવતી' થઇશ. આટલું જ નહિ, પણ ત્યાર પછી હું કાલક્રમથી આ જ ચાવીસીની પૂર્ત્તિ કરવાવાળા એટલે ચાવીસમી સખ્યાને પૂર્ણ કરવાવાળા ચરમ તીર્થંકર થઈશ.
આ પ્રમાણે કહેતા, તથા ભુજા ફટકારતા, તથા જોર જોરથી સિંહનાદ કરતા એવા મરીચિએ નીચ ગોત્રનું ઉપાર્જન કર્યું. ભગવાન ઋષભદેવના પૌત્ર, ચક્રવતી ભરતના પુત્ર અને પોતે જૈન ધર્મમાં નિષ્ઠા ધરાવનાર હોવા છતાં પણ મરીચિએ નીચગેાત્રકમના અ'ધ બાંધી લીધા. એમાં આશ્ચયની કોઇ વાત નથી. કારણ કે જે
ate & Personal Use Only
कल्प
मञ्जरी
टीका
महावीरस्य
मरीचि -
नामकः
तृतीयो
भवः ।
।।१९५ ।।
ww.jainelibrary.org.