________________
श्रीकल्प
सूत्रे ॥१९२॥
कल्पमञ्जरी टीका
र समृद्धकोशः-नवनिधया नैसर्पादयः, तैः समृद्धः समृद्धियुक्तः कोशो यस्य सः, तथा-कृतसकलजनतोषः-कृतः
सकलानां जनानां तोपो येन सः-पजारञ्जक इत्यर्थः, एवंविधा पटखण्डाधिपतिर्नरसिंहः नरेषु सिंह इव भरतश्चक्रवर्ती मम पिताऽस्ति २। अहं पुनरत्र भारते वर्षे पोतनपुरे भाविकाले शत्रुमर्दनः शत्रुविनाशक, सिंहगर्जन:-सिंहस्य गर्जनमिव गर्जनं यस्य स तथा-अतिक्रान्ताशेषपुरुषबल इत्यर्थः, अत एव-महाबलः-महद् बलं यस्य स तथा-महाबलशाली, तथा-प्रियदर्शन:-पियं दर्शनं यस्य स तथा-अत्यन्तसुन्दरः, विमलकुलसंभूतः= निर्दोषकुले समुत्पन्नः, अजितः, शत्रूणामजेयो, राजकुलतिलक राजसमुदायशिरोललामभूतः, श्रीवत्सलान्छनः श्रीवत्सः स्वस्तिकेतिनाम्ना प्रसिद्धः, स एव लाञ्छनं चिह्नं यस्य स तथा-श्रीवत्सविभूषितवक्षस्थल इत्यर्थः, तथा-त्रिखण्डाधिपतिः दक्षिणभरतस्वामी, पुरुषोत्तमः-पुरुषेषु उत्तमः-पुरुषश्रेष्ठः, त्रिपृष्ठनामा प्रथमो वासुदेवो भविष्यामि ३। पुनश्च-अपरविदेहे मूकायां नगर्या तेजसा कोशदण्डादिजनितप्रभावेण प्रचण्डमार्तण्डप्रतापःप्रचण्ड :=अतितीक्ष्णो यो मार्तण्डः पूर्यः, तस्य प्रताप इव प्रतापो यस्य स तथा-प्रखरमूर्यसदृशप्रताप इत्यर्थः, तोष देने वाले हैं, ऐसे मनुष्यों में सिंह के समान भरत चक्रवर्ती मेरे पिता हैं !"
और मैं भरतक्षेत्र के पोतनपुर में, आगामी कालमें, शत्रुओं का संहार करने वाला, सिंह के समान गर्जना करने वाला, अत्यन्त बलवान्, महाबलशाली, देखने में प्रिय-अत्यन्त सुन्दर, निर्मलकुल में उत्पन्न, शत्रुओं द्वारा अजेय, राजाओं के समूह में मुकुट-मणि के समान, श्रीवत्स-स्वस्तिक के चिह्नवाला अर्थात् स्वस्तिक के चिह्न से सुशोभित वक्षस्थलबाला, तीन खण्ड अर्थात् सम्पूर्ण दक्षिणभरत का स्वामी और पुरुषों में उत्तम त्रिपृष्ठ नामक वासुदेव होऊँगा!'
यही नहीं, उसके पश्चात् मैं चक्रवर्ती भी होऊँगा ! कोश और दण्ड आदि के प्रभाव से मेरा प्रताप अत्यन्त प्रखर सूर्य के प्रतापके समान होगा। पूर्व जन्म में किये हुए तप का प्रभाव मुझे प्राप्त નોને નાશ કરવાવાળું ચક્ર મળ્યું હોય, છએ ખંડ આપબળે પ્રાપ્ત કર્યા હેય, વિદ્યાધરએ જેને, મરણ સુધી જરા પણ કરમાય નહિ તેમ જ જીવન પર્યન્ત યુવાવસ્થા, લાવણ્યતા સાથે ટકી રહે તેવું સ્ત્રીરત્ન આપ્યું હોય. તે જ 'यती' वाय. थे। यता भा। पिता छ.
ફરી હું પતનપુરમાં સિંહ સમાન ગજવા વાળો, મહાબલી, સુંદર સ્વસ્તિક ચિહ્નવાળ, ત્રણ ખંડને અધિપતિ “ષ્ઠિ ” નામના વાસુદેવ થઈશ. આટલું જ નહિ, ત્યાર બાદ હું અપર વિદેહની મૂક નગરીમાં ચક્રવતી
महावीरस्य भी मरीचि
नामकः तृतीयो भवः।