________________
MAIDES
श्रीकल्प
कल्पमञ्जरी टीका
॥१८७॥
चक्रवर्तिकृतमश्नानन्तरं भगवर्यास्तं भरतचक्रवर्तिनम् एवंन्वक्ष्यमाणमकारेण अवादीत उक्तवान् -हे भरत! अत्र मम समवसरणे सम्पति एतादृशः त्वदीयमश्नानुरूपः कोऽपि जीवो नास्ति। परन्तु समवसरणाद् बहिर्यः त्रिदण्डिवेषधारी तव पुत्रो मरीचिस्तिष्ठति, असौ कालक्रमेण काल परम्परया अत्र भरते-दक्षिणभरते पोतनपुरे नगरे त्रिपृष्ठनामा प्रथमो वासुदेवो भविष्यति, अपरविदेहे-पश्चिममहाविदेहक्षेत्रे च मुकायां नगर्या प्रियमित्रनामा चक्रवर्ती भविष्यति, पुनरत्र भरतक्षेत्रे महावीरनामा चरमस्तीर्थकरो भविष्यति । भगवत एवं वचनं श्रुत्वा भरतचक्रवर्ती समवसरणाद् बहिःस्थितं मरीचिमुपागम्य बहिः स्थितस्य मरीचेः समीपमागत्य एवमवादीत-भो विदण्डिन् ! मरीचे! तब ईदृशं वेष-त्रिदण्डिनां वेषं वन्दितुं मे=मम न कल्पते। पुनः तथापि वं यत् अनागतकाले भविष्यत्काले अस्यामवसर्पिण्याम् अस्मिन् दक्षिण भारते वर्षे पोतनपुरे त्रिपृष्ठनामा प्रथमो वासुदेवः, ततोऽपरविदेहे मुकायां नगया प्रियव्रतनामा चक्रवर्ती, ततोऽत्र दक्षिणे भरते महावीरनामापन्तिम
भरत चक्रवर्ती के प्रश्न करने के पश्चात् भगवान, भरत चक्रवर्ती से इस प्रकार आगे कहे अनुसार बोले-'हे भरत ! मेरे समवसरण में इस समय तुम्हारे प्रश्न के अनुरूप कोई जीव नहीं है। किन्तु समवसरण से बाहर त्रिदंडी के वेष को धारण करनेवाला तुम्हारा पुत्र जो मरीचि है, वह कालक्रम से इस दक्षिण भरतक्षेत्र में पोतनपुर नगर में त्रिपृष्ठ नामक प्रथम वासुदेव होगा, पश्चिम महाविदेह की मृका नगरी में प्रियमित्र नामका चक्रवर्ती होगा और फिर इसी भरतक्षेत्र में महावीर नामक अन्तिम तीर्थकर होगा।
भगवान् के ऐसे वचन सुनकर समवसरण से बाहर स्थित मरीचि के निकट जाकर भरत चक्रवर्ती ने कहा-'हे त्रिदण्ड के धारक मरीचि! तुम्हारे त्रिदण्डी के वेष को वन्दना करना मेरे लिए उचित नहीं है, तथापि तुम भविष्यत् काल में, इसी अवसर्पिणी में, इसी दक्षिण भरत के पोतनपुर नगर में त्रिपृष्ठमार જગતના પડ પર આવશે કે કેમ ? શ્રી ભગવાને કહ્યું કે-હે ભરત! આ સમવસરણમાં તે નહિ પણ સમવસરણની બહાર ત્રિદંડીને વેષ ધારણ કરનાર તારો પુત્ર મરીચિ છે. તે વાસુદેવ, ચક્રવતી અને તીર્થકર, આ ત્રણે પદવીને ધારક બની આ ચોવીસીમાં ચરમ તીર્થંકર તરીકે પૂજાશે.
ભગવાનના આવા વચન સાંભળી ભરતચક્રવતીએ સમવસરણની બહાર જઈ “ત્રિદંડી' ને ભાવી તીર્થકર ડો તરીકે નમસ્કાર કરી સર્વ હકીકતની તેને જાણ કરી. જાણ થતાં જ જિદંડીને આત્મા “મદ” થી ઘેરાઈ ગયો ને “જગતની શ્રેષ્ઠ પદવીઓ ભાવીકાલમાં મેળવશે તે સાંભળી જાતિ અને કુલમદના અંકુરે તેનામાં ફૂટવા લાગ્યાં,
वीरस्य मरीचिनामकः तृतीयो भवः।
॥१८॥
કે
Jain Education
national
For Private & Personal Use Only
www.jainelibrary.org